Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SAARISSA
सद्यो विघ्नहरं हृषीकदमनं माङ्गल्यमिष्टार्थकृद, देवाकर्षणमारदर्पदलनं तस्माद्विधेयं तपः॥१॥” इति। तथा च शल्यत्रयोन्मूलनं जन्मत्रयपावनमष्टमतपोऽपि नागकेतुवत्कर्तव्यमेव महाफलदायित्वात् । उक्तञ्च- अष्टमतप:"जं छम्मासियवरसिय-तवेण तिवेण कोडिवरिसेण । पावं झिजइ मुणिणो, अट्टमेणं तह पञ्जुसणे ॥१॥” इति। कर्त्तव्यतोन च तपस्यऽधृतिरपि कर्तव्या, धीरतायामेव तस्य सफलत्वात् । उक्तञ्च
पदेशः "जस्स धिई तस्स तवो,जस्स तवोतस्स सोग्गई सुलहा। जे अधितिमंतपुरिसा,तवो वि खलु दुल्लहोतेसिं॥॥इति। तत्फलन्या
महातपखिभक्तिं खहस्तेन कृत्वैव मुख्यवृत्त्या प्रत्याख्यानं पारयितव्यमिति तदानीमपि धृतिर्धर्तव्या । वर्णनश्च । एतेनाऽभ्यन्तरमेव ज्ञानध्यानादितपः कर्तव्यं, तस्यैव निकाचितकर्मणोऽपि विनाशकत्वात्, न बाह्यं तप
अम्बन्तरइत्यारेकापि निरस्ता, बाह्यतपसो जिनैरप्याचरितत्वात्, अभ्यन्तरतपःपुष्टिकारित्वेन तत्सहकृतस्यैवाऽभ्यन्तर
मेव तपः तपसो निकाचितकर्मणोऽपि विनाशकत्वाच, मदोन्मत्तेन्द्रियाश्वदमनकारित्वाच कर्तव्यमेव तत्, प्रतिलेखना
ना कर्तव्यं नतु दिक्रियावत्। न च तपःकाले क्रोधादिसामग्रीसद्भावेऽपि क्रोधमानादिरपि कर्तव्यः, किन्तु क्षमास्त्रमेवाऽमोघं
| बाह्यमिति मोहमहाराजविजये धर्तव्यं विवेकश्च कर्तव्यः, न च वन्दनपूजनसत्काराघभिलाषाऽपि कर्तव्या, यतस्तथाकरणे
शकोद्धारः। तदपूर्वफलोत्पत्तिरेव न स्यात् । तदेव सिद्धान्तोक्तदृष्टान्तेन प्रदर्श्यते । तथाहि
१ यत् पाण्मासिकवार्षिकतपसा तीवेण कोटिवर्षेण । पापं क्षीयते मुनेरष्टमेन तथा पर्युषणे ॥१॥ २ यस्य धृतिस्तस्य तपो यस्य तपस्तस्य सद्गतिस्सुलभा । येऽधृतिमन्तः पुरुषास्तपोऽपि खलु दुर्लभं तेषाम् ॥१॥
*A*S**ROCESASSASSARI
For Private and Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74