Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
R
श्रीपर्युषणपर्वकल्पप्रभायां
| श्रीसूर्ययशोनृपहष्टान्तोपवर्णनम् ।
॥२३॥
ALACES
श्रुत्वोर्वशी विस्मयमादधाना, न मन्यते तद्वचनं कथश्चित् । व्रतादवश्यं प्रतिपातयिष्ये, तं मेरुशृङ्गादिव गण्डशैलम् ॥१४॥ इति प्रतिज्ञा हृदये निधाय, कराम्बुजे सम्परिगृह्य वीणाम् । रम्भासमं भूपपरीक्षणार्थ, स्वर्गात्क्षितौ साऽवततार सद्यः॥१५॥ नाभेयनाथस्य विशालचैत्ये,-ऽयोध्यापुरीसन्निहिते तदैव । विमोहकृदूपमहो! विधाय, गातुं प्रवृत्ता स्वरमूर्च्छनाभिः॥१६॥ तद्गीतिमाधुर्यरसाभिमग्ना, विहङ्गमा वा मृगजातयश्च । आलेख्यभूता इव तस्थुरत्र, न केऽपि चेष्टामपि कर्तुमीशाः॥१७॥ अशेषहस्त्यश्वपदातयोऽपि, नादेन मुह्यन्ति सुखैकमग्नाः। अनल्पसौख्यैकनिदानभूतो, नादः सुधामप्यधरीकरोति ॥१८॥ युगादिनाथं प्रणिपत्य चैत्ये, तत्रैव गेयश्रवणं करिष्ये। इत्थं विचिन्त्य क्षितिनायकोऽपि, ससैनिकोऽगात्सचिवेन साकम् ॥ १९॥ जिनेशितुः पादयुगं प्रणम्य, पश्चानिवृत्तः सचिवं जगाद । मनिन्निमे के ? कुत आगते? स्त, इति प्रजानीहि समेत्य तत्र ॥२०॥
॥२३॥
For Private and Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74