Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir श्रीसूर्ययशोनृपहष्टान्तोपदर्शनम् । AAAAAAASLUSASUSAS अपूर्वसत्त्वं तव नाथ ! येन, मनात धर्माचलितोऽसि भूप!। सङ्ग्रामशरा भुवि दानशूरा, इतस्ततो भान्ति सहस्रशोऽपि ॥ ६१॥ न धर्मशूरा भवतः सदृक्षा, विलोकयावो भुवने समस्ते । जयाऽऽदिनाथान्वयशीतभानो!, चक्रीशवंशाम्बरतिग्मभानो!॥ १२॥ युग्मम् । जयाऽनिशं सत्ववतां धुरीण!, जय ! क्षितीशामलवंशकेतो!। तवोपमानं नहि धर्मकृत्ये, लभावहे धर्मवतां धुरीण !॥ ६३ ॥ यथा सुमेरुन चलेकदापि, तथा न धर्मात्त्वमपीति यावत् । स्तवीति तावत्समुपाजगाम, स्वर्गात्सुरेन्द्रो विकिरन सुमानि ॥ १४ ॥ भ्रष्टप्रतिज्ञेन्द्रनिरीक्षिता सा, सहासमच्छे कनके च तस्मिन् । किं श्यामिका संलगतीति तस्य, गुणान् विशिष्येन्द्रपुरो जगौ द्राक् ॥६५॥ ततः किरीटं वरकुण्डले द्वे, हारं प्रदाय प्रणिपत्य तं च । खर्ग ययौ सूर्ययशाः सुनीत्या, ररक्ष भूमि धृतधर्मनिष्ठः॥६६॥ श्रीसङ्घयात्रां विदधे पवित्रां, साधर्मिकान् भोजयति स्म भूरि। सपादलक्षास्तनया बभूवु-र्महायशा आदय आर्हताग्र्याः॥ ६७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74