Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपर्युषणपर्वकल्पप्रभायां
॥२७॥
SAMOSALMALAMALA
अथाऽन्यदा खं मणिदर्पणेषु, पश्यन्नसारं प्रतिबुध्य सर्वम् । स केवलज्ञानमवाप सद्यो, भव्यान प्रबोध्योपजगाम मोक्षम् ॥ ६८॥ आकर्णयन्ति नृपसूर्ययशश्चरित्रं, ये धारयन्ति हृदयेऽथ तथाऽऽचरन्ति ।
निश्शेषकर्मनिचयान् परिमुच्य तेऽपि, शुद्धा भवन्ति प्रभुदर्शनजानुभावात् ॥ ६९ ॥ अथ कल्याणधानि श्रीपर्युषणपर्वणि न च खयं तपःकरणमात्रेण सन्तोषितव्यं, किन्तु
श्रीपर्युषणे
ऽज्ञजनान् "जो पइदिणं चोएइ धम्मे सो कल्लाणमित्तो” इति लक्षणकल्याणमित्रीभूयाजजनैः प्रोत्साहितैस्तपः
हितगिरा कारयितव्यमित्याशयेनाऽऽह
प्रोत्साह्य तैभाग्याप्तपर्युषणपर्वणि सजना भोः!, सर्वप्रमादमवधूय तपः कुरुध्वम् ।
स्तपः कानाहों विलम्ब इति प्रेरणतोऽज्ञपुंसः, प्रोत्साह्य तद्धितगिराऽत्र विधापयेज्ज्ञः॥८॥
रयितव्य
मित्यऽधिन च तपाकर्तुः कदाचिदैवयोगात्तपःकाल एव मरणे प्रोत्साहयितुर्विराधकत्वं स्यादिति वाच्यं, तस्य शुभ-3 कारः। परिणामसद्भावेनाऽऽराधकत्वात् , तदेव वृद्धवादेन साध्वीदृष्टान्तेन दशवकालिकसूत्रटीकायां प्रोक्तं, तथा हि- ॥२७॥
१ यः प्रतिदिनं चोदयति धर्म स कल्याणमित्रम् ।
SALA
For Private and Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74