SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्पप्रभायां ॥२७॥ SAMOSALMALAMALA अथाऽन्यदा खं मणिदर्पणेषु, पश्यन्नसारं प्रतिबुध्य सर्वम् । स केवलज्ञानमवाप सद्यो, भव्यान प्रबोध्योपजगाम मोक्षम् ॥ ६८॥ आकर्णयन्ति नृपसूर्ययशश्चरित्रं, ये धारयन्ति हृदयेऽथ तथाऽऽचरन्ति । निश्शेषकर्मनिचयान् परिमुच्य तेऽपि, शुद्धा भवन्ति प्रभुदर्शनजानुभावात् ॥ ६९ ॥ अथ कल्याणधानि श्रीपर्युषणपर्वणि न च खयं तपःकरणमात्रेण सन्तोषितव्यं, किन्तु श्रीपर्युषणे ऽज्ञजनान् "जो पइदिणं चोएइ धम्मे सो कल्लाणमित्तो” इति लक्षणकल्याणमित्रीभूयाजजनैः प्रोत्साहितैस्तपः हितगिरा कारयितव्यमित्याशयेनाऽऽह प्रोत्साह्य तैभाग्याप्तपर्युषणपर्वणि सजना भोः!, सर्वप्रमादमवधूय तपः कुरुध्वम् । स्तपः कानाहों विलम्ब इति प्रेरणतोऽज्ञपुंसः, प्रोत्साह्य तद्धितगिराऽत्र विधापयेज्ज्ञः॥८॥ रयितव्य मित्यऽधिन च तपाकर्तुः कदाचिदैवयोगात्तपःकाल एव मरणे प्रोत्साहयितुर्विराधकत्वं स्यादिति वाच्यं, तस्य शुभ-3 कारः। परिणामसद्भावेनाऽऽराधकत्वात् , तदेव वृद्धवादेन साध्वीदृष्टान्तेन दशवकालिकसूत्रटीकायां प्रोक्तं, तथा हि- ॥२७॥ १ यः प्रतिदिनं चोदयति धर्म स कल्याणमित्रम् । SALA For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy