Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपर्युषणपर्वकल्पप्रभायां
श्रीसूर्ययशोनृपहष्टान्तोपदर्शनम् ।
॥२६॥
नृपोऽथ शीताम्बुनिषेचनेन, मत्र्यादिना स्वस्थ उवाच चेत्थम् । रे रेऽधमे ! त्वं वितथं ब्रवीषि, पवित्रवंशे तव नैव जन्म ॥५४॥ चाण्डालजा त्वं कथमन्यथा हि, जिनेन्द्रचैत्योहलने नियोगः। राज्यादिकं सर्वमिदं प्रयातु, प्राणा मदीया अपि यान्तु दूरम् ॥५५॥ न चैत्यभर मनसाऽपि कुर्वे, याचख चित्तेप्सितमत्र तेऽन्यत् । जगाद भूयोऽपि च सा नताङ्गी, छित्त्वा खयं पुत्रशिरो रयेण ॥५६॥ प्रदेहि मे पाणितले नरेन्द्र !, श्रुत्वेति राजा निजगाद भूयः। मत्तोऽभवत्सूनुरयं ततो मे, शिरो गृहीत्वा प्रमदे ! प्रसीद ॥ ५७॥ युग्मम् । इत्थं समुच्चार्य नृपः कृपाणं, जग्राह यावत्स्वशिरोऽभिभेत्तुम् । कृपाणधारापि तदैव कुण्ठा, कृता तया स्वीयबलेन सद्यः ॥५८॥ अन्यं कृपाणं जगृहे नृपोऽसौ, तस्यापि धाराऽथ विकुण्ठिताऽभूत् । यं यं कृपाणं नृपतिस्तदानीं, गृह्णाति तं साऽऽश्वकरोद्विकुण्ठम् ॥ ५९॥ राजा कथञ्चिन्न मनाक् स्वसत्त्वा-चचाल धर्मेकमनाः प्रवीरः। तदा खरूपं प्रविधाय तेऽथ, जयेति भूपं गदतस्म तत्र ॥ ६॥
॥२६॥
For Private and Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74