Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandie द्यैश्शास SAUSIOSRACASCAISHUSHUSHUSHUS दृष्ट्या खधनार्पणेन सुधोक्त्या च धर्मदाय कारयेदुदारचरितस्सुश्रावकः, सुव्यापारादियोजनेन वा महेभ्यान्टू कारयित्वाऽहमहमिकाभावनयाऽधिकस्पर्धया न त्वीर्षया क्रियमाणे महाधर्मकार्ये सुधोक्त्या तानियोजयेत्, यथा सुरगिरौ श्रेष्ठिवर्यजगसिंहेन त्रिशतषष्टिसाधर्मिकाः स्वराशिव्यवसायकारणेनाऽऽत्मसहक्षा महेभ्याः15 कृताः, प्रतिदिनमेकैकस्मिन् गेहे साधर्मिकवात्सल्यं च स तैः कारितवानिति । अथ शासनोन्नतिविधानेन धनी स्वधनमव्ययं कुर्यादत्रेत्युपदेशमाह अपूर्वम होत्सवामिथ्यात्विनां शिवपथोन्मुखभावकी, श्रीशासनोन्नतिमपूर्वमहोत्सवाद्यैः। कृत्वाऽर्हतो बहुधनैस्खधनं शिवार्थी, कुर्यात्समुद्र उदबिन्दुवदव्ययं द्राक् ॥ १२ ॥ नोन्नतिधर्मानरक्तेन शुभाध्यवसायेनोदारभावेनाऽपूर्वमहोत्सवैः कृतां शासनोन्नतिं दृष्ट्रा जिनप्रवचनस्य श्लाघा, विधानस ततश्च केषाञ्चिल्लघुकर्मणां सम्यग्दर्शनप्राप्तिः केषाश्चिच सम्यग्दर्शनबीजस्य जिनशासनपक्षपातरूपशुभा-द तत्फलस्य ध्यवसायलक्षणस्य प्राप्तिर्जायते । उक्तश्च यात्रापश्चाशके च प्रति"तित्थस्स वण्णवाओ, एवं लोगम्मि बोहिलाभो य । केसिंचि होइ परमो, अन्नेसिं बीयलाभो त्ति ॥१॥"18पादनम् । तस्मात्तां महाफलां ज्ञात्वा कृत्वा च खद्रव्यं समुद्रे क्षिप्तजलबिन्दुवदव्ययं कुर्यादत्र सुश्रावकः, यतो धना१ तीर्थस्य वर्णवाद एवं लोके बोधिलाभश्च । केषाञ्चिद्भवति परमोऽन्येषां बीजलाभ इति ॥१॥ ESTUSASURAXASHISSASASSES For Private and Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74