Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसूर्ययशोपहष्टान्तोप
वर्णनम् ।
USISAHASRASHISHUSHIRURSA
धभार तत्सूर्ययशा नृपोऽपि, तेनैव लब्धद्विगुणोदयः सः। खामीव देवैरपि सेवनीयः, सदैव दूरीकृतशत्रुवर्गः॥९॥ श्रुत्वाऽत्र धर्म वनपक्षिणोऽपि, भक्ष्यं न गृह्णन्ति च पर्वतिथ्याम् ।
कथं मनुष्यो जिनधर्मवेत्ता,-ऽऽहारं हि कुर्याद् वरपर्वतिथ्याम् ॥१०॥ "जह सबेसु दिणेसु, पालह किरिअंतओ हवइ लढें । जं पुण तहा न सकह, तहवि हु पालिज पञ्चदिणं ॥१॥ सवेसु कालपञ्चे-सु पसत्थो जिणमए हवइ जोगो । अट्ठमिचउद्दसीसु अ, नियमेण हविज पोसहिओ॥२॥"
एवं युगादीशगिरं निशम्य, तपो विना न खजनुः करिष्ये । व्यर्थ प्रमादादिति कार्यमेव, सुरोपसर्गेऽपि तपो मया वै ॥११॥ निश्चित्य चैवं सुदृढप्रतिज्ञो,-ऽष्टमी नृपस्सूर्ययशा विशिष्य । चतुर्दशी पौषधसुव्रतेन, चाऽऽराधयाञ्चक उदग्रभावात् ॥ १२॥ जिनेन्द्रवाक्ये दृढभक्तियोग-माराधनां पर्वतिथेश्च दृष्ट्वा ।
अतिप्रसन्नो मघवा सुराणां, सभास्थितस्तं प्रशशंस बाढम् ॥ १३ ॥ १ यदि सर्वेषु दिनेषु पालयथ क्रियां ततो भवति लष्टम् । यत्पुनस्तथा न शक्नुथ तथापि पालयत पर्वदिनम् ॥१॥ २ सर्वेषु कालपर्वसु प्रशस्तो जिनमते भवति योगः। अष्टमीचतुर्दशीषु च नियमेन भवेत्पौषधिकः ॥२॥
For Private and Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74