Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्कारं कृत्वा लम्बनान् गृह्णामीति कृत्वा तपखिना क्षुल्लको बाहौ गृहीत उपालम्भश्च दत्तः, तदानीं तस्य क्षुल्लकस्याऽदीनमनसश्च विशुद्धपरिणामस्य विशुद्ध्यमानाभिर्लेश्याभिर्घातिकर्मक्षयेण केवलज्ञानमुत्पन्नम् । __तदा सा देवता भणति, कथं यूयं वन्दितव्याः ? येन क्रोधाभिभूतास्तिष्ठथ, एवं देवतावचनं हितकरं श्रुत्वा ते तपखिनस्संवेगमापन्ना मिथ्या मे दुष्कृतमित्युक्तवन्तः, अहो ! बालोऽप्युपशान्तचित्तः पुण्यमूर्तिरस्माभिः | प्रतिरोधेक्रोधाभिभूतैः पापमूर्तिभिराशातितः। एवं चतुर्णामपि तेषां शुभाध्यवसायेन क्षपकश्रेणिमारोहतां केवल- ऽपि देवोज्ञानं समुत्पन्नमिति ।
पसर्गेऽपि तथा च क्रोधाभिभूतेन पूजासत्कारादिभावनया च तपो न कार्य, किन्त्वपूर्वोपशमादिभावेनैव तत्कर्तव्यम्, चन तपोतपःकरणकाले स्खकुटुम्बिवगैस्लेहात् प्रतिरोधेऽपि देवोपसर्गेऽपि चाऽक्षोभक्षमाविवेकपुरस्सरं मनोधैर्य
दिकार्या धृत्वा प्रवृद्धपरिणामिना मोक्षार्थिनातिगाढकर्मतजन्यासह्याभ्यन्तरतापदाहोपशमार्थ नैव श्रीपर्युषणपर्वणि
श्रीसूर्ययतपोविलोपबुद्धिः कर्तव्या।
शोवदितिश्रीभरतचक्रवर्तिपुत्रश्रीसूर्ययशोनृपवत् । तथाहि
निरूपणम् । अनेकसद्रत्नचयैर्मनोज्ञा, सर्व रम्या धनधान्यपूर्णा । कैवल्यलक्ष्मीप्रसवाऽमरेन्द्र-पुरीव शश्वद्विबुधाधिवासा ॥१॥
SIRIRISHISHIMISHAHARAXASSAR
दूषिलोपत्रुः
For Private and Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74