Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्प प्रभायां ॥ २१॥ नागदत्तो नाम राजपुत्रो बाल्यावस्थायामेव वैराग्यरसाहृदयः प्रवजितः, स च किल पूर्वतिर्यग्भवानुभा तपःकाले ६ वेनाऽतिक्षुधालु प्रभातसमय एव भोक्तुमारभते यावत्सूर्यास्तमनवेलं, तथाप्युपशान्तखभावो धर्मश्रद्धालुश्च । बन्दनपूहै। तस्मिंश्च गच्छे चत्वारस्तपखिनस्तद्यथा-चातुर्मासिकस्त्रिमासिको द्विमासिक एकमासिकश्च, रजन्यां काचि- जनसत्कादेवता वन्दनार्थमागता, चतुस्त्रिव्येकमासिका अनुक्रमेण स्थिताः क्षुल्लकश्च तदनु स्थितः, तान् सर्वास्तपखिनः 8| राघभिला|परिहृत्य तया देवतया क्षुल्लको वन्दितः, पश्चात्ते सर्वे तपखिनो रुष्टाः, निर्गच्छन्ती सा देवता पूर्व चातुर्मासि षाकरणे केन गृहीता वस्त्रेण, भणिता चाऽनेन तपखिना, हे कटपूतने ! अस्मांस्तपस्विनः किमिति न वन्दसे ? कथमेनं कूर नापूर्वफ लोत्पत्तिभाजनं साधु वन्दसे ? सा देवता भणति-अहं भावतपखिनं वन्दे, न पुनः पूजासत्कारपरान् मानिनश्च तप रिति सह|खिनः, पश्चात्ते तपखिनस्तं वन्द्यमानं क्षुल्लकं प्रत्यमर्ष वहन्ति । देवता चिन्तयति, एते क्षुल्लकं मा निर्भर्त्स-15 ष्टान्तमुपयन्तु, ततः सन्निहिता चैव तिष्ठामि, निर्भर्त्सनं चेत्ते कुर्युस्तदा प्रतिबोधयिष्यामि । द्वितीयदिवसे क्षुल्लकस्तत्त वर्णनम् । पख्याज्ञापुरस्सरं भिक्षार्थं गतः, प्रत्यागत आलोच्य चातुर्मासिकक्षपकं निमन्त्रयति, तेन तपखिना तस्य पतद्गृहे श्लेष्म निष्ठ्यूतं, क्षुल्लको भणति, तुभ्यं मया श्लेष्ममल्लको न दत्तस्तत् क्षम्यतां, मिथ्या मे दुष्कृतं भवतु, ॥२१॥ |पुनरेवं न करिष्यामि, तच्छ्लेष्म तेन क्षुल्लकेनोपरित एव बहिष्कृत्य श्लेष्ममल्लके क्षित, अन्यच्चाऽऽहारजातं भुक्तं, एवं यावत्रिमासिकेन द्विमासिकेनैकमासिकेन च श्लेष्म क्षिप्तं तत्तेन तथैव दूरीकृत्य श्लेष्ममल्लके क्षिप्तं, बला SAMSUNMASADSONALCS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74