Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra श्रीपर्युषणपर्वकल्पप्रभायां ॥ २० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सति कुङ्कुमादिविलेपन पुष्पाद्यारोपणादिकमपि तत्र नैव कर्तव्यं स्यात्, तस्याऽपि परिग्रहरूपत्वात् न च तन्निर्मल भाववृद्धिकारकत्वात्कर्मनिर्जराकारकमिति तद्विधेयमिति चेत्, तुल्यमत्राऽपि । एतेन नव्यैरुच्छृङ्खल युवकैर्भगवत्प्रतिमायां नवाङ्गटीकाकरणं न युक्तियुक्तमिति यदुच्यते तदपि निरस्तम् । आवश्यकचूण- अष्टापदपर्वते भरतकृताया भगवत्प्रतिमाया :- " कणगमया निडालपट्टा तवणिज्जमया बुबुया तवणिज्जमया सिरिवच्छा" इत्यादिपादाभ्यामारभ्य शीर्षान्तं यावत्सविस्तरवर्णनस्योक्तत्वात् । अथाऽत्र तपः कर्तव्यतामाह ज्ञानी सुदृष्टिरपि कोऽपि तपो व्यपोह्य, मोक्षं गतो न च निहन्ति निकाचितं तत् । कर्माऽपि तेन विभुना शिवशर्महेता - वभ्यर्हितं गदितमित्यवगम्य विज्ञैः ॥ ६ ॥ धृत्वाऽत्र धैर्यविवेकवरक्षमास्त्रं जित्वा च मोहनृपमप्यमरोपसर्गे । कार्याऽष्टमादिविविधोप्रतपोविलोप - बुद्धिर्न सूर्ययशसेव शिवाभिलाषैः ॥ ७ ॥ युग्मम् । अभ्यन्तरतप इव तदुपबृंहकं बाह्यमपि तपः कर्तव्यमेव, जिनैरप्याचरितत्वात् । उक्तञ्च "चक्रे तीर्थकरैः स्वयं निजगदे तैरेव तीर्थेश्वरैः, श्रीहेतुर्भवहारि दारितरुजं सन्निर्जराकारकम् । १ कनकमया ललाटपट्टास्तपनीयमया बुब्बुकास्तपनीयमयाः श्रीवत्साः । For Private and Personal Use Only प्रतिमाऽऽ भूषणाधिकारः । तपोविना न कोषि मुक्तिं गव इति तस्क र्त्तन्यमेवे त्यधिकारः । ॥ २० ॥

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74