Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandie
'पूएइ जो जिणचंद, तिन्नि वि संझासु पवरकुसुमेहिं । सो पावइ सुरसुक्खं, कमेण मुक्खं सया सुक्खं ॥२॥ इक्केण वि कुसुमेणं, भत्तीई वीयरायपूयाए । पावइ परमविभूई, जीवो सिरिकुमारपालुव॥३॥ कंचणमोत्तियविहुम-रयणाभरणेहिं भावसंजुत्तो।जो पूएइ जिणिंद, सो पावइ सासयं ठाणं ॥४॥” इत्यादि। श्रीपर्युषणायां त्वष्टसप्तदशादिभेदैस्सर्वप्रकारद्रव्यभावभक्त्या विशेषतः पूजा कार्या । तदुक्तम्
श्रीपर्यु"संवच्छरचाउम्मा-सिएसु अट्ठाहिआसु अतिहिसु। सवायरेण लग्गइ, जिणवरपूआतवगुणेसु ॥१॥” इति
षणादौ अत्र विशेषपूजाकरणे किं फलमिति चेत्, तृतीये सप्तमेऽष्टमे वा भवे मोक्षप्राप्तिः। तदुक्तम्
विशेषपूजा"जो पूयह पञ्जुसणे, जिणिंदरायं तहा विगयदोस।सो तइयभवे सिज्झइ, अहवा सत्तहमे जम्मे ॥१॥” इति। करणफलाएतेनाऽलङ्करणैर्भगवत्प्रतिमा नाऽलङ्करणीया, भगवतो निष्परिग्रहत्वादिति दिगम्बरीयमतमपि निरस्तं, तथाधिकारः। १ पूजयति यो जिनचन्द्रं तिसृष्वपि सन्ध्यासु प्रवरकुसुमैः । स प्राप्नोति सुरसुखं क्रमेण मोक्षं सदा सौख्यम् ॥२॥ २ एकेनाऽपि कुसुमेन भक्त्या वीतरागपूजया । प्राप्नोति परमविभूति जीवः श्रीकुमारपाल इव ॥३॥ ३ काञ्चनमौक्तिकविद्रुमरत्नाभरणैर्भावसंयुक्तः । यः पूजयति जिनेन्द्र स प्रामोति शाश्वतं स्थानम् ॥ ४॥ ४ संवत्सरचातुर्मासिकेष्वष्टाह्निकासु च तिथिषु । सर्वादरेण लगति जिनवरपूजातपोगुणेषु ॥१॥ ५ यः पूजयति पर्युषणे जिनेन्द्रराजं तथा विगतदोषम् । स तृतीयभवे सिध्यत्यथवा सप्ताष्टमे जन्मनि ॥१॥
For Private and Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74