Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिक्रमण
SAUSASSASSASSASIASSAIGRISHA
स्मारणा-प्रमादपरिहारणादिद्वारा क्रियाविशुद्ध्या भावविशुद्धिः, गुरुमुखसूत्रपाठश्रवणोद्भूतशुभभावाद्विशेषतः कर्मक्षयोपशमः । “गुरुसक्खिओ हु धम्मो” इति जिनाज्ञाराधनञ्च । ननु प्रतिक्रमणमित्यस्य
शब्दार्थस्य कोऽर्थ इति चेत्, उच्यते
| तत्फलस ___"वस्थानाद्यत्परं स्थानं, प्रमादस्य वशाद्गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥” इति ।
|च निरूपप्रवचनसारोद्धारवृत्तिपद्येन तल्लक्षणं जानीहि । षडावश्यकफलञ्चैवम्
दणम्।प्रतिक्र"आवस्सयमुभयकालं,ओसहमिव जे कुणंति उज्जुत्ता।जिणविजकहियविहिणा,अकम्मरोगा यते हुति॥१॥” इति। मणक्रिया___ अनुमानमुद्रा चैवम्
याः कर्त्तMI प्रतिक्रमणक्रिया उभयकालमवश्यं कर्तव्या, सर्वथा रोगनिवृत्तिकारित्वे सत्यात्मखास्थ्यकारित्वाद, या या व्यत्वेऽनुक्रिया सर्वथा रोगनिवृत्तिकारित्वे सत्यात्मखास्थ्यकी सा सोभयकालमवश्यं कर्तव्या यथौषधपानक्रिया, मानप्रमाणतथा चेयम् , तस्मात्तथेति पर्यवसितम् ।
प्रदर्शनश्च।
सामायिकन चाऽत्र प्रतिक्रमणमात्रेण सन्तोषितव्यं किन्त्वनेकशः प्रतिदिनं सामायिकमपि कर्तव्यमित्याशयेनाऽह
निरूपणं सामायिकं च समभावमरौ च मित्रे, निश्शेषकर्मविषमुक्त्यहिमत्रकल्पम् ।
तत्कत्तव्यसावद्ययोगपरिहारदृढप्रतिज्ञं, कार्य त्रिधा परशुचन्दनकल्पवृत्त्या ॥३॥
तोपदेशः
तत्फलप्र१ आवश्यकमुभयकालमौषधमिव ये कुर्वन्त्युचुक्ताः । जिनवैद्यकथितविधिनाऽकर्मरोगाश्च ते भवन्ति ॥१॥
रूपणश्च।
ASAMACHAR
For Private and Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74