Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| H
SALAAMKALAMSALAM
परोऽपि क्रोधाग्निदीप्तो द्विषन्नपि नाऽयं शत्रुः, मत्पूर्वकृतकर्महनने सहायभूतः सन् मित्रमेवेति भावयद्भिः द्विषन्नपि प्रशमामृतनिधानरसौ क्षमयितव्यः, न तु स शत्रु मत्वा हन्तव्यः, पूर्वकृतकर्महनने मित्रस्यापि शत्रूकृत्य परः कर्महनने कषायशत्रुपुष्टिकरणेन तस्य मूर्खशिरोमणित्वं स्यात् , तदुक्तम्
हनने सहा
यभूतस्सन् "मित्राणि प्राणिवर्गस्तु, यो द्विषन्नपि कर्महा । कामं क्षमयितव्योऽसौ, कुधा दीप्तः शमामृतः ॥१॥
मित्रमेवेकषायविषयान् शत्रून्, परिपुष्यन्ति मित्रवत् । सुहृदोऽसुमतः शत्रू-कृत्य निघ्नन्ति धिग् जडाः ॥२॥” इति। भावनापुनः कथम्भूतैः श्रावकैः पापामयरसायनभूतपर्युषणाराधना कार्येत्यत आह
धिकारः। श्रीकल्पसूत्रसविधिश्रवणकतानैरिति, प्रथमदिनत्रयसत्काऽपूर्ववैराग्यदयादिरसपोषकश्रीपर्युषणपष्टिाह्नि-1 श्रीकल्पसूकाव्याख्यानस्याऽनन्तार्थकसर्वसमीहितार्थप्रदायिकल्पद्रुकल्पश्रीकल्पसूत्रस्य चाऽऽत्मगतं हृदयशोषादिश्रमम- श्रवणश्राविगणय्य कृच्छ्रेणाऽप्येते जीवाः प्रतिबुध्यन्तां दुःखाच मुच्यन्तामित्यनुग्रहबुद्ध्या प्रतिक्षणं परार्थकरणप्रवर्द्ध वणविधिमानमहाशयेन यथा यथा परेषामुपकारो भवति तथा तथा श्रेयोमार्गेऽभ्युद्यतेन कृतयोगेन महामुनिना निरूपणम् भव्यात्मनां संवेगनिर्वेदादिलोकोत्तरगुणवृद्धिर्यथा स्यात्तथा वाच्यमानस्य चित्तैकाग्र्याञ्जलिप्रग्रहपूजाप्रभावनादिविधिना विकथाचतुष्टयनिद्राद्यविधिपरिहारेण च श्रवणैकतानैः श्रीवज्रवामिवच्छासनोन्नतिविधायिनी श्रीपर्युषणाराधना कार्या।
For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74