Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SAMCEMAMALINICANAM
पुनः कथम्भूतैः श्रावकैः । कलिकालेऽपि कल्पटुकल्पं पर्युषणपर्वाराधनीयमित्याशङ्कायामाहप्रशमरुद्धकषायवर्गरिति, "जो चंदणेण बाहुं, आलिंपइ वासिणाऽवि तच्छेइ । संथुणइ जो अ निंदइ, महरिसिणो तत्थ समभावा॥१॥"
समभावइत्येवं रागद्वेषाभावलक्षणेन प्रशमेन कषायनिरोधः कर्तव्यः।
वृत्त्या कषा"तिचं पि पुवकोडी-कयं पि सुकयं मुहुत्तमित्तेणं । कोहग्गहिओ हणिउं, हहा ! हवइ भवदुगे वि दुही ॥१॥"|| यनिरोधः
| कर्त्तव्य इ| इत्येवममृतमयं प्रभुवचनं मनसि धृत्वा क्रोधादिकषायाणामुदय एव न स्यादित्येवं प्रशान्तवृत्त्या पूर्वमेव वर्ति-18
त्यधिकार तव्यम्, अत्र कदाचित्केनचिनिमित्तेन कषायोदयस्स्यात् तदा कषायसंलीनतायोगेन तद्विफलीकरणं कर्तव्यम् , उपशान्तकषायोऽप्यनन्तशःप्रतिपातं लभते किं पुनरन्य इति हेतो.वाऽल्पेऽपि कषाये विश्वसितव्यम् । उक्तश्च
"जइ उवसंतकसाओ, लहइ अणंतं पुणोऽवि पडिवायं। न हुभे वीससियवं, थेवेवि कसायसेसम्मि ॥१॥ १ यश्चन्दनेन बाहुमालिम्पति वासिनाऽपि तक्ष्णोति । संस्तौति यश्च निन्दति महर्षयस्तत्र समभावाः॥१॥ २ तीवमपि पूर्वकोटीकृतमपि सुकृतं मुहूर्त्तमात्रेण । क्रोधगृहीतो हत्वा हहा ! भवति भवद्विकेऽपि दुःखी ॥१॥ ३ यद्युपशान्तकषायो लभतेऽनन्तं पुनरपि प्रतिपातम् । न खलु भवद्भिर्विश्वसितव्यं स्तोकेऽपि कषायशेषे ॥१॥
SARKARSA SASARASA
For Private and Personal Use Only

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74