Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्पप्रभायां ॥१२॥ AACA SASRECRUARU मध्याहे चैणतृष्णावदनृतमतिदा निष्फलायासमूलं, ब्रह्मचर्यभुक्ता दद्युः कुयोनिभ्रमणमपि महावैरिणस्तेऽत्र भोगाः॥१॥" विषये इत्याधुपदेशं श्रुत्वा कृष्णपक्षीयब्रह्मव्रतनियमं गृहीतवती । तयोः कर्मसंयोगात् पाणिग्रहणं सञ्जातं, रजन्यां विजयमिथस्संलापेन ज्ञातव्यतिकरौ तौ धर्मधैर्य धृत्वा सर्वथा ब्रह्मव्रतं पालितवन्तौ 'मातापितृभ्यां च ज्ञाते वृत्तान्ते विजयादीक्षा ग्रहीतव्येति' प्रतिज्ञां च गृहीतवन्तौ।। दृष्टान्तोप&ा अथ चम्पानगर्यां जिनदासश्रेष्ठी धर्मकर्मठ आसीत्, कदा मम रङ्कस्य गृहाङ्गणे चतुरशीतिसहस्रसाधव आग दर्शनम् । च्छेयुः, कदा च मुक्तिमार्गप्रस्थायिभ्यस्तेभ्योऽतुच्छभावनाद्रहृदयोऽहं निरवद्याहारादिदानं ददामि, येन मे जन्म पावनं स्यादित्येवमेकदा तस्य मोक्षप्रासादसोपानभूतो मनोरथोऽभूत् , तदैव च तस्यां नगर्या तस्य महाभाग्य-18 वशाद विमलनामा केवली भगवान् समवासरत्, तद्देशनां श्रुत्वा स चतुरशीतिसहस्राणि साधूनां मगृहे प्रतिलम्भनीयानीति मनोरथो मे पूर्णो भविष्यति नवेति पृच्छति स्म, केवली भगवान् नैवेति कथयति स्म, तदाऽतिसन्तप्तहृदयो गद्गदगिरा किं मे मनोरथबुद्धदो निष्प्रयोजनो हृदयसरस्येव विनश्येत् ? किं सफलो नैव भविष्यति? किं हतभाग्योऽहमित्येवं कल्याणालयं भगवन्तं स पृच्छति स्म, सन्तप्तस्वान्तसान्त्वनैकशीलः ॥१२॥ परमकारुणिकः केवली भगवानाह-मा दैन्यं भज, यतस्सेत्स्यति तव मनोरथः प्रकारान्तरेण, केवलिभगवन्तमानम्य पुनः पृच्छतिस्म कः स प्रकारः ? इति, तदा केवली भगवान् AGA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74