Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ता
(सत्तत्तरिसत्तसया, सत्तहत्तरि सहस लक्ख कोडिओ। सगवीसं कोडिसया, नवभागा सत्तपलियस्स॥१॥हि पौषधविधि
२७७७.७७.७७.७७७ । एतावत्पल्यायुर्वन्ध एकस्मिन् पौषधे, तत्र दिननिद्रागन्धमाल्यदन्तप्रक्षालनादिक- प्रदर्य तमुत्सर्गतो नैव कुर्यात्, प्रत्युपेक्षणाप्रमार्जनादिसर्वमनुष्ठानमनुसमयमुपयोगपुरस्सरमेव कर्त्तव्यं, येनाऽसंख्य- फलप्रदर्शभवीयकर्म नश्येत्, तदुक्तम्-"कम्ममसंखेजभवं, खवेइ अणुसमयमेव उवउत्तो” इति ।
नाधिकारः दिवसे नैव निद्रां कुर्यात्, निशानिद्रामप्यल्पां कुर्यात्, यतोऽल्पनिद्रत्वं महानुभावलक्षणं । यदार्ष- | कतिपय“थोवाहारो थोवभणिओ अ जो होइ थोवनिदो अ। थोवोवहि उवगरणो तस्स हु देवा हि पणमंति॥१॥"इति
दिनपौषधअष्टदिनाऽवधिपौषधग्रहणाऽशक्तौ यथाशक्ति कतिपयदिनपौषधग्रहणेनापि महापर्वाराधनीयम् । अत्रा
ग्रहणेनाप्येनुमानश्चैवम्-अत्र पौषधः श्रावकैरप्रमत्तभावेन कर्त्तव्य एव अशुभभावक्षयकारित्वे सति शुभभावपुष्टिकारि
| तत्परात्वात्, नरकतिर्यग्गतिच्छेदकारित्वात् , विशिष्टदेवायुर्वन्धकारित्वाच, अष्टमादितपोवदिति । ननु मोहाविष्टचि
धना कर्त्तत्तानां मन्दपरिणामानां पौषधाशक्तौ तैस्तत्कथमाराधनीयमित्याशङ्कायामाह-त्यक्ताश्रवैरिति, कतिसंख्य
| ब्येत्यधि
कारश्च । १ सप्तसप्ततिः सप्तशतानि, सप्तसप्ततिः सहस्राणि लक्षाणि कोटयः । सप्तविंशतिः कोटिशतानि, नव भागाः सप्त पल्यस्य ॥१॥ २ कर्माऽसङ्ख्येयभवं क्षपयति अनुसमयमेवोपयुक्तः । इति ३ स्तोकाहारस्स्तोकभणितश्च यो भवति स्तोकनिद्रश्च । स्तोकोपध्युपकरणः तस्य (तं) खलु देवा हि प्रणमन्ति ॥१॥
SARALA
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74