Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपर्युषण- पर्वकल्पप्रभायां
"जो भणइ नत्थि धम्मो, न य सामइयं न चेव य वयाई।सो समणसंघवज्झो, कायवो समणसंघेण ॥१॥” इति। अपसिद्ध
ननु मन्दोऽपि नैव प्रयोजनं विना प्रवर्तते, प्रवृत्तिं प्रतीष्टसाधनताज्ञानस्य कारणत्वादिति हेतोः पौषधा-बान्तवादिननुकूलप्रवृत्तिहेतुभूतं किं तत्फलमिति चेत्, श्रूयतां सावधानीभूय शास्त्रोक्तं तत्फलम्
संघबाह्य"पोसेइ सुहे भावे, असुहाइ खवेइ नत्थि संदेहो । छिंदइ नरयतिरियगई, पोसहविहिअप्पमत्तेण ॥१॥" इति
वाधिकार ३"सामाइअपोसहसं-ठिअस्स जीवस्स जाइ जो कालो। सो सफलो बोद्धचो, सेसो संसारफलहेऊ ॥१॥” इति।
पौषधव्रत___ अहोरात्रपौषधे देवायुर्वन्धलक्षणं फलश्चैवम्
फलाधि
कारश्च । "जइ पोसहिओ सहिओ, तवनियमगुणेहिं गमइ एगदिणं । ता बंधइ देवाउं, इत्तियमित्ताई पलियाई ॥१॥ 'सगवीसं कोडिसया सत्तहुत्तरिकोडिलक्खसहस्सा य। सत्तसया सत्तहुत्तरी नव भागासत्त पलियस्स ॥२॥” इति
१ यो भणति नास्ति धर्मों न च सामायिकं न चैव च ब्रतानि । स श्रमणसङ्घबाह्यः कर्त्तव्यः श्रमणसंधेन ॥१॥ २ पोषयति शुभान् भावान् , अशुभान क्षपयति नास्ति सन्देहः । छिनत्ति नरकतिर्यग्गति पौषधविधिरप्रमत्तेन ॥१॥ ३ सामायिकपीषधसंस्थितस्य जीवस्य याति यः कालः । स सफलो बोद्धव्यः, शेषः संसारफलहेतुः॥१॥ ४ यदि पौषधिकः सहितस्तपोनियमगुणैर्गमयति एकदिनम् । तस्माद् बध्नाति देवायुः एतावन्मात्राणि पल्यानि ॥१॥ ५ सप्तविंशतिः कोटिशतानि सप्तसप्ततिः कोटिलक्षसहस्राणि च । सप्तशतानि सप्तसप्ततिर्नवभागाः सप्त पल्यस्य ॥२॥
For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74