Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org षट्पर्वचातुमार्सासिकादिपर्वखिव महामङ्गलकारिपर्युषणापर्वणि त्ववश्यं तत्खीकुर्यात्, परस्त्रीसेवनस्योभयलोकग र्ह्यत्वात्तत्त्यागस्तु श्रावकाणां स्यादेवेत्यत्र तु किं वक्तव्यम् । विजयविजयादम्पतीकथानकं चैवम्कौशाम्बिकायां सुसमृद्धपुर्य- हद्दाससंज्ञो धनदस्खदाने । सुश्राद्ध आसीजनतत्त्वविज्ञो ऽर्हद्दासिकाख्याऽस्य सुधर्मपत्नी ॥ १ ॥ तयोस्तनूजो विजयाभिधान, आवाल्यकालादपि धर्मनिष्ठः । स बाल्यकाले श्रुतवान् गुरुभ्यः, शीलोपदेशं भवरोगघातम् ॥ २ ॥ सिंहो यथेभं वशतां विधत्ते, नाष्टापदं कापि महाबलिष्टम् । वयं विधत्ते विषयो विमूढं, धर्मैकनिष्ठं न तथाऽगधीरम् ॥ ३ ॥ तेजोऽभिवृद्धिर्वबुद्धिरायु-दीर्घ सदाऽऽरोग्यमपूर्वशक्तिः । दासायते देवगणस्समृद्धि - ब्रह्मव्रतस्थस्य समीपसंस्था ॥ ४ ॥ शिक्षावचोऽदः स निशम्य सम्यग, ब्रह्मव्रतं शुक्लदले दधार । तत्रैव पुर्या जिनधर्मरतो, धनावहो नाम धनाढ्य आसीत् ॥ ५ ॥ पत्नी धनश्री भवत्तदीया, कन्या तयोः श्रीविजया जिताक्षा । जिनेन्द्र धर्मश्रवणैकताना, जैनक्रियाऽपूर्वरसैकमग्ना ॥ ६ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ब्रह्मचर्य - विषये वि जयान्वि तविजय चरित्रप्ररूपणम् ।

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74