Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषण-मर्मोद्घाटिनी छेदनभेदनकरी प्राण्युपतापोपद्रवोपघातकारिणी मनसा पर्यालोच्य सत्यामपि सावद्या भाषां नैव 8 पर्वकल्प- INIभाषेत । किं मृगाङ्कादिव सजनमुखचन्द्रात्सावधवचनाकारः परहृदयदाही कदाप्यवपतेत् ? नैवेति भावः। प्रभायां का तृतीयाश्रवपरित्यागे परादत्तधनग्रहणं न कर्त्तव्यं यावज्जीवं दुस्सहदुःखावहत्वात् परचक्षुनिष्काशनवत्, उक्तश्च-IIतृतीयचतु॥९॥ "एकस्स चेव दुक्खं, हणिज्जमाणस्स हवइ खणमित्तं। जावज्जीवं दुसह, सपुत्तपोत्तस्स धनहरणे ॥१॥” इतिपत्रवाना किं किमदत्तं न ग्राह्यमिति चेत्, तत्र पणं तत्या गोपदेशश्च। "पतितं विस्मृतं नष्टं, स्थितं स्थापितमाहितम् । अदत्तं नाऽऽददीत खं, परकीयं कचित्सुधीः॥१॥” इत्यादि । चतुर्थाश्रवपरित्यागे'जो देइ कणयकोडी, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिअ पुण्णं, जत्तिअ बम्भवए धरिए ॥१॥ इति सिद्धान्तवचनाद ब्रह्मचर्यस्याऽपूर्वफलं ज्ञात्वा प्रबलात्मवीर्योल्लासाङ्कशेन मनोगजं वशीकृत्याबाल्यकालाद् यावज्जीवं ब्रह्मव्रतं विजयविजयादम्पतीवद् गृह्णीयात् , दृढशक्तिसंहननदीर्घायुरादिकारित्वात् , तदशक्ती द्वात्रिंशद्वर्षावस्थायां ब्रह्मव्रतधारिश्रीपेथडमविद् योग्यावसरे ब्रह्मव्रतं गृह्णीयात्, तत्राप्यशक्तौ द्वितीयादि-1 १ एकस्य चैव दुःखं हन्यमानस्य भवति क्षणमात्रं । यावजीवं दुस्सहं स्वपुत्रपौत्रस्य धनहरणे ॥५॥ २ यो ददाति कनककोटि अथवा कारयति कनकजिनभवनं । तस्य न तावत् पुण्यं यावद् ब्रह्मवते धृते ॥१॥ 65555754545 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74