Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषण बबलकण्टकशिताग्रतलैकयूका, प्रोताद्धि साष्टशतवारमवाप मृत्युम् । पर्वकल्प शूलाधिरोपणत एव नु गोपबालः, तत्पातकात्परभवेष्वतिदुःखमूलात् ॥१५॥ प्रभायां दृष्टान्तयुग्ममिति चित्तगृहे निवेश्य, भव्योऽभयार्पणविधौ यतते य एवम् । ॥८॥ तत्प्रौढपुण्यविभवात्सुरसौख्यमाप्य, शीघ्रं स शश्वदभयं पुरमेति मोक्षम् ॥१६॥ __ अथाञ्जनभृतसमुद्गकदृष्टान्तेन जीवाकुलत्वाजगतो हिंसाया दुर्निवारत्वात्कथमहिंसकत्वं साधूनाम् ?, तथा चोक्तम् "जले जीवास्स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः? ॥१॥" इति चेत्, मैवम् , सदोपयुक्तस्य पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथानिरवद्यानुष्ठायिनः कदाचिद्रव्यतः प्राणव्यपरोपणेऽपि हिंसापरिणामाभावादेवाऽहिंसकत्वात् , भावस्य विशुद्धत्वात्, प्रभुशासने हि शुभ आत्मपरिणाम एव कर्मनिर्जरकत्वेन मोक्षकारणम् , अशुभश्च कर्मबन्धकत्वेन संसारकारणम्, M तथाहि-भरतचक्रवर्ती ख्यादिमोहालये निवसन्नप्यनित्यत्वादिद्वादशशुभभावनापरो गुणश्रेणिमारोहन केव लज्ञानमासादितवान् , ब्रह्मदत्तचक्रवर्ती च लोभसमुद्रमनः क्लिष्टपरिणामपरिणतस्सप्तमनरकमासादितवान्, है असंज्ञिनो महामत्स्यादयो योजनसहस्रप्रमाणशरीराः स्वयम्भूरमणमहासमुद्रमनवरतमालोड्यमानाः पूर्व कोट्यादिजीविनोऽनेकसत्त्वसंघातसंहारकारिणोऽपि रत्नप्रभापृथिव्यामेवोत्कर्षतः पल्योपमासंख्येयभागजीविषु चतुर्थप्रतरवर्तिनारकेषु जन्म लभन्ते, न परतः, तण्डुलमत्स्यस्त्वन्यजीवाघातकोऽपि निर्निमित्तमेवाऽतितीव्रतर जीवाकुलत्वाजगतो | हिंसाया दुर्निवार| त्वात्कथमहिंसकत्वं साधूनामितिशको| द्धारः। SOSSESSISSA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74