Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्पप्रभायां अभयदानप्राधान्यख्यापनार्थ पञ्चराज्ञीदृष्टान्तनिरूपणम् । ॥७॥ नो यौवनोद्धतमदाहतसद्विचाराः, नो कोपवातपरिकम्पितधर्मवृक्षाः। नो लोभतस्करपराहृतधैर्यवित्ताः, तैर्धार्यतेऽत्र धरणी कलिभारभुना ॥३॥ इत्थं महर्षिवचनश्रवणाचतस्रो, भूपप्रिया हृदि परोपकृतिप्रतिज्ञाम् । दधुस्तदैव च हृतान्यधनं तु चौरं, ता नीयमान मिह राजभटैरपश्यन् ॥४॥ ता राजकीयपुरुषविदितापराधा, दृष्ट्वा स्थितं परिकरैस्सहितं गवाक्षे। नम्रोक्तिवर्यविनयैस्खपति प्रसाद्यै-कैकाहिकोपकृतिकं वरमापुराशु॥५॥ एकैकवासरमनुक्रमतः सहस्र-र्दीनारकैर्दशसहस्रमितैश्च लक्षः। तत्कोटिभिश्च बहुधा व्ययितैः स चौरः, सत्कारितो नरपतेः कृपयाऽऽशु ताभिः॥६॥ "गोकाश्चनक्षितितलादिकदानवीरा भूमौ लसन्ति पुरुषा बहुधाऽधुनापि । आजीवमर्पयति योऽभयमङ्गिनांद्रा-गेकोऽपि दुर्लभतरः स नरः पृथिव्याम् ॥७॥ अन्यप्रदानजफलं क्षयमेति किश्चि-दत्राप्यपूर्वसुरसौख्यफलं प्रदाय। अक्षीणमोक्षफलमप्यऽभयप्रदानं, दत्ते जनेभ्य इति भो अभयं ददध्वम्॥८॥ या पञ्चमी नृपतिपत्यतिदुभंगा सा, श्रुत्वोपदेशवचनं नृपतिं ययाचे । चौराय चाऽभयवरं प्रवितीर्य तस्यै, तत्प्रार्थनाहतिभयेन स चाऽऽपि तेन ॥९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74