Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्पप्रभायां CARDAMORE ___१"ईसाबिसायमयको-हमायलोहेहिं एवमाईहिं । देवा वि समभिभूआ, तेसिं कत्तो सुहं नाम ॥३॥" [मानंदीश्वरती इति सिद्धान्तोक्नेस्वर्गसुखमपि दारुणदुःखावहमिति तत्परमार्थदृष्ट्या दुःग्वरूपमेव, किं पुनः क्षणविनश्वरं थे देवानां तडिल्लताकल्पं नरसुखमिति मन्वानानां तदुःखविपक्षीभूतनिरुपाधिकाविचलाव्याबाधानन्तमोक्षसुखाभिलाषु- पर्युषणपर्वाकाणां यत् स्वात्मगृहं यावत्कालं गाढतराज्ञानान्धकारसमवगाढं बृहत्तराश्रवद्वारछिद्रद्वाराऽनादिकालीनानल्पक- 18|ऽऽराधनाममलभग्नविभग्नमभिनवकर्ममलागमनैकहेतुभूतनानाश्रववातायनजालकं तावत्कालं नाऽनन्तसुखास्पदमिति है धिकारः। तच्छुद्ध्यर्थमज्ञानान्धकारविनिवारकप्रदीपदीपनकल्पसम्यग्ज्ञानस्य पूर्वसश्चितकर्ममलशुद्धिकारकसम्मार्जनीमाजनकल्पसम्यक्तपसश्चाभिनवकर्ममलप्रतिरोधकवातायनजालकपिधानकल्पसम्यकसंयमस्य च याऽऽराधना तदद्वितीयहेतुभूते श्रीपर्युषणापर्वणि समागते सति कजलगृहमिवाऽऽधिव्याधिसोपाधिस्थानं नाऽऽत्मवस्त्रशुद्धिकारकमित्यवगम्य तत्परित्यज्य शुभक्षेत्रमपि शुभात्मवीर्योल्लासे निमित्तमिति मत्वा धर्मेकधाम श्रीनन्दीश्वरतीर्थधाम शश्वत्सुषमास्थानं संभूय गत्वा श्रीतीर्थभक्तिभरोल्लसितान्तःकरणैर्देवेन्द्ररष्टदिनावधि जलचन्दनपुष्पाद्यष्टद्रव्यर्जिनबिम्बपूजनं जिनगुणस्तवनं गाननाटकादिकं च कृत्वा तद्यथाऽऽराध्यते तथा सुनिर्मल-IH॥३॥ तरमनोवृत्तिकृदनल्पगुणावासं श्रीजिनमन्दिरं स्वयम्भूरमणसमुद्ररसस्पर्द्धिसमतारसैकनिकेतनाऽपूर्वसमाधिस्थानसुविहितमुनिसङ्घालङ्कृतोपाश्रयं च गत्वा विविधभक्त्याऽर्हद्धर्मानुरक्तैः श्रावकैरपि त्रिकरणयोगेनाराधनी १ ईर्ष्या विषादमदक्रोधमायालोभैः एवमादिभिः । देवा अपि समभिभूताः तेषां कुतस्सुखं नाम ॥३॥ SAMSUCCESS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74