________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तदुक्तं - "" नो इहलोगट्टयाए आयारमहिट्टिजा, नो परलोगट्टयाए आयारमाहिद्विजा, नो कित्तिवन्नसद्दसि - | लोगट्टयाए आयार महिट्टिज्जा, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिद्विजत्ति" ।
भवे भवे प्रभुचरणसेवाप्रार्थना तु शुभाशंसारूपत्वेन तत्कृतस्याऽनिदानरूपत्वेन नैव निषिद्धा शास्त्रे इति तत्र न विरोधः । एवं पर्युषणपर्व आराधनीयं सम्यक्त्वादिशुद्धिकारकत्वात्, प्रभु जन्मदीक्षादिक्षेत्रवत् । न च दृष्टान्तासिद्धिरिति वाच्यम् ।
"जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं । जत्थ य हुय निवाणं, आगाढं दंसणं होइ ॥ १ ॥" इति वचनात् । अथ भवोद्दामरागद्वेषप्रवाहप्रवाहिनामत एवाऽविश्रान्तानल्पदुःखसन्तप्तानां तद्दुः खपरिजिहीर्षया तत उद्धर्तुकामानां ।
Acharya Shri Kailassagarsuri Gyanmandir
""देवा वि देवलोए, दिवा भरणाणुरंजियसरीरा । जं परिवडंति तत्तो, तं दुक्खं दारुणं तेसिं ॥ १ ॥ 'तं सुरविमाणविभवं, चिंतिय चयणं च देवलोगाओ । अइबलियं चिय जं न वि-फुइ सयसक्करं हिययं ॥ २॥”
१ नो इहलोकार्थाय आचारमधितिष्ठेत्, नो परलोकार्थाय आचारमधितिष्ठेत्, नो कीर्तिवर्णशब्दश्लोकार्थाय आचारमधितिष्ठेत्, नान्यत्राऽऽर्हतैर्हेतुभिराचारमधितिष्ठेत् ॥ २ जन्म दीक्षा ज्ञानं तीर्थकराणां महानुभावानाम् । यत्र च भूतं निर्वाणं आगाढं दर्शनं भवति ॥ १ ॥
३ देवा अपि देवलोके, दिव्याभरणानुरञ्जितशरीराः । यत्परिपतन्ति तस्मात्, तद् दुःखं दारुणं तेषाम् ॥ १ ॥
४ तं सुरविमानविभवं चिन्तयित्वा च्यवनं च देवलोकात् । अतिबलीय एवं यन्नापि स्फुटति शतशर्करं (शतखण्डं) हृदयम् ॥ २ ॥
For Private and Personal Use Only
आराधना
निराशंसा
कर्त्तव्येत्य
|धिकारः ।