Book Title: Paryant Aradhana Sutra
Author(s): Somchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
શ્રી આરાધનાસૂત્ર कोलिअ य कुत्तिआ,विच्छुमच्छिआसलहछप्पयपमुहा। चउरिदिया हया जं, मिच्छा मेदुक्कडं तस्स ॥१७॥
'कोलि०, कोलिकाः कोलिका पुटाः कोलीआवडा, इति लोके । कुत्तिकाः कृती इति, वृश्चिकाः, मक्षिकाः, सरथाः शलमाः पतङ्गाः, षट्पदा भ्रमराः प्रमुखा एतदाद्याः स्पर्शनरसनघ्राणचक्षु. लक्षणानि चत्वारि इन्द्रियाणि येषां ते, तथा हता विनाशिता यत् मिथ्या मे मम दुःकृतमित्यादि पूर्ववत् ॥ १७ ॥ હવે ચાર ઇંદ્રિવાળા છવ સંબંધી કહે છે—
थार्थ:-3atyen (तिया41) राणीया, ति (त्ति), पीछी (वि), भाभी (भक्षि), An ( पतनिया), પદા (ભમરા) ઇત્યાદિ સ્પર્શન, રસન, ઘાણ ને ચહ્નરૂપ ચાર ઈદ્રિવાળા જે કંઈ જીવ મેં હયા-વિનાશ પમાડ્યા તે સંબંધી भारत मिथ्या यामे. .१७. . - હવે પચેંદ્રિયમાં મુખ્યત્વે તિયાની વિરાધના સંબધી જ ४७. छे:जलयरथलयरखयरा, आउद्विपमायदप्पकप्पेसु । पचिंदिया हया जं, मिच्छा मे दुक्कडं तस्स ॥१८॥
'जलयर०, जले चरन्तीति जलचरा मत्स्यकच्छपादयः, सले भूमौ चरन्तीति सलचराः शशशूकरादया, खे आकाशे

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78