Book Title: Paryant Aradhana Sutra
Author(s): Somchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
શ્રી આરાધનાત્ર
१७
' दिवं व माणुसं वा दिवं देवतासम्बन्धि १, मनुष्यसम्बन्धि मानुषं २, तैरिथं वा तिर्यगुसम्बन्धि ३, कृतकारितादिमेदैः सरानहृदयेन कामरागतप्तचेतसा यन्मैथुनं अब्रह्म स्त्रीपुंसयोयोंगे कुकर्मसेवनं आचीर्ण तन्निन्दे तच गर्हे, इत्यादि पूर्ववत् ॥ २१ ॥
ગાથા :—દેવસંબંધી, મનુષ્યસંખષી, ને તિર્યંચસબધી કૃતકારિતાદિ ભેદે કરીને સરાગ હૃદયવડે-કામરાગથી તપેલા ચિત્તવડે જે મેં અબ્રહ્મ પુરુષના યેાગથી કરાતુ કુકર્મનુ'( અબ્રહ્મનુ' ) सेवन यु" होय ते समधी हुङ्कृतने हुं निदु छु - गहुँ ४. २१.
पञ्चमव्रतमाश्रित्याह
હવે પાંચમા વ્રત સંબંધી કહે છે:
जं धणधन्नसुवन्नप्पमुहंमि परिग्गहे नवविहे वि । विहिओ ममत्तभावो, तं निंद्रे तं च गरिहामि ॥२२॥
'जं धणधनसुवन० यत् धनं गणिमादि, धान्यं व्रीह्मादि, सुवर्ण हेमं, एतदाद्ये परिग्रहे नवविधे नवप्रकारेऽपि तत्र धनं रौक्यं १, धान्यं २, क्षेत्रं ३, वास्तु ४, रूप्यं ५, सुवर्ण ६, कुप्यं ७, द्विपदं ८. चतुष्पदं ९, एते नवभेदाः । एतल्लक्षणे परिग्रहे कृतो ममत्वभावस्तन्निन्दे, तच्च गर्हे, इत्यादि पूर्ववत् || २२ | मूलगुणानाश्रित्य प्रोक्तम् ॥

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78