Book Title: Paryant Aradhana Sutra
Author(s): Somchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
શ્રી આરાધનાસત जेभंजिऊण तवमुग्गरेण, निविडाई कम्मनिअलाई। संपत्ता मुस्कसुहं, ते सिद्धा इंतु मे सरणं ॥ ३६ ॥ झाणानलजोगेणं, जाओ निद्दडसयलकम्ममलो। कणगंव जाण अप्पा, ते सिद्धा इंतु मे सरणं ॥ ३७॥ जाण न जम्मो न जरा,न वाहिणो न मरणं नवा बाहा। न य कोहाइकसाया, ते सिद्धा इंतु मे सरणं ॥ ३८ ॥
'तरिऊण भवसमुदं० तीवो भवसमुद्रं संसारसागरं रौद्राणि भयङ्कराणि यानि दुःखानि तान्येव लहर्यस्तासां लक्षाणि तैर्दुर्लङ्घन्यो दुराक्रमणीयस्तं तथा। ये सिद्धा निष्ठितार्थाः प्राणिनस्तेषां सुखमविच्युतिरूपं प्राप्ताः ते सिद्धा भवन्तु मम शरणं, . अनर्थप्रतिघातकारणम् ।। ३५ ॥ .
जे भंजिऊण तवमुग्गरेण ये भक्त्वा चूर्णीकृत्य क्षपयित्वेत्यर्थः । बाह्याभ्यन्तरमेदभिन्नतपोमुद्रेण निकाचितान्यपि धनघात्यादिकर्मनिगडानि आठीलेति लोकोच्या संप्राप्ता मोक्षसुखं अपुनर्भवस्वरूपं, ते सिद्धा भवन्तु मम शरणमिति ॥ ३६॥ ___ झाणानलजोगेण ध्यानं शुक्लध्यानं तदेवानलो बहिस्तस्य योगेन तद्भलेन जात उत्पन्नः निर्दग्धसकलकर्ममलः, तत्र कर्माणि ज्ञानावरणीयादीनि तान्येव मलो जात्यसुवर्णमिव येषामात्मा जीवः अततीत्यात्मा, ते सिद्धा इत्यादि पूर्ववत् ॥ ३७॥.

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78