Book Title: Paryant Aradhana Sutra
Author(s): Somchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 38
________________ શ્રી આરાધનાસૂત્ર અને જેને ધાદિ ચારે પ્રકારના કષા નાકષાયેા પણ નથી એવા સિદ્ધો મને શરણભૂત હા. ૩૮. ૨૯ નથીઉપલક્ષથી तृतीयं शरणमाह હવે ત્રીજા સાધુના શરણુ સંબંધી ચાર ગાથા કહે છે:काउं महुअरवित्तिं, जे वायालीसदोस परिसुद्धं । भुंजति भत्तपाणं, ते मुणिणो हुंतु मे सरणं ॥ ३९॥ पंचिदियदमणपरा, निज्जिअकंदप्पप्पसरपसरा । धारंति बंभचेरं, ते मुणिणो हुंतु मे सरणं ॥ ४० ॥ जे पंचसमिइसमिआ, पंचमहवय भरुवहणवसहा । पंचमगइअणुरत्ता, ते मुणिणो हुंतु मे सरणं ॥ ४१ ॥ जे चत्तसयलसंगा, सममणितणमित्तस तुणो धीरा । साहंति मुरक मग्गं, ते मुणिणो हुतु मे सरणं ॥ ४२ ॥ 4 काउं महुअरवित्तिं कृत्वा ' जहा दुमस्स० इत्यादिविधिना सूत्रोक्तां मधुकरवृत्तिं ये मुनयो द्वाचत्वारिंशद्दोषवर्जनात् सामस्त्येन शुद्धं तत्र १६ उद्गमदोषाः १६ उत्पादनादोषाः १० एपणादोपाः, एतेषां वर्जनेन निर्दोपमित्यर्थः । अभ्यवहरन्ते मंडलीदोषान् पञ्चापि वर्जयन्तो भक्तमोदनादि पानं सौवी

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78