Book Title: Paryant Aradhana Sutra
Author(s): Somchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
શ્રી આરાધનાસુત્ર जिणसिद्धसूरिउवज्झायसाहुसाहम्मिअप्पवयणेसु । जं विहिओ बहुमाणो, तमहं अणुमोअए सुकयं ॥५३ ___ 'जिणसिद्धसूरिउवज्झाय जिनास्तीर्थकृतः, सिद्धाः मुक्तिप्राप्ताः, सूरयः आचार्याः, उपाध्यायाः एकादशाङ्गसूत्रपाठकाः, साधवः सप्तविंशतिगुणधारकाः, साधर्मिकाः समानधर्मिणः, प्रवचनं द्वादशाङ्गरूपं, एतेषु पदेषु यद्विहितो निष्पादितः बहुमानो वर्णसञ्जननादिः, तदहमनुमोदयामि, सुकृतमिति प्रागिव ॥५३॥
ગાથાર્થ –જિન તે તીર્થકર, સિદ્ધ તે મુક્તિ પામેલા જી, સૂરિ તે આચાર્ય, ઉપાધ્યાય તે અગ્યાર અંગરૂપ સૂત્રના પાઠક-ભણાવનાર, સાધુ સત્તાવીશ ગુણને ધારણ કરનારા, સાધમિક તે સમાન ધર્મવાળા, પ્રવચન દ્વાદશાંગરૂપ, એટલા પદ–સ્થાનને વિષે મેં જે કાંઈ બહુમાન તેમના વર્ણવાદ-પ્રશંસા વિગેરે કરવાવડે કર્યું હોય તે સુકૃતને હું અનુદું છું. પ૩. सामाइअचउवीसत्थयाइ आवस्सगंमि छन्भेए। जं उज्जमिअं सम्म, तमहं अणुमोअए सुकयं ॥५४
'सामा० सामायिकं देशविरतिसर्वविरतिरूपं, चतुर्विंशतिस्तवो द्वितीयावश्यकं, आदिशब्दाद्वन्दनकप्रतिक्रमणकायोत्सर्गप्रत्याख्यानपरिग्रहः एतस्मिन् षड्भेदे आवश्यके अवश्यकर्त्तव्ये यद् उद्यमितं. मयेति गम्यम् । सम्यक् निःकपटवृत्त्येत्यर्थः । तदहमनुमोदयामि सुकृतमिति प्रागिव ।। ५४ ॥ द्वारम् ७ ॥
EMATICHR HITY

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78