Book Title: Paryant Aradhana Sutra
Author(s): Somchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
શ્રી સમસૂરિવિરચિત तप्पत्ती रयणवई, तहेव आराहिऊण तक्कप्पे । सामाणिअत्तं पत्ता, तओचुआ निव्वुइस्संति ॥६॥
'तप्पत्ती रयणवई० तत्पत्नी तद्भार्या रत्नवतीनाम्नी पट्टराज्ञी तथैव तेनैव प्रकारेणासेव्य आराध्याराधनां विधाय तत्कल्पे तस्मिमेव देवलोके सामानिकत्वमिन्द्रसामानिकत्वं प्राप्ता, ततश्चुतौ महाविदेहक्षेत्रे सुकुलेऽवतारं प्राप्य द्वावपि निवृति प्राप्स्यतः॥६८॥
ગાથાર્થ –તેની પત્ની-પટરાણી રત્નાવતી પણ તે જ રીતે નમસ્કાર મહામંત્રનું આરાધન–સેવન કરીને તે જ દેવલોકમાં તે ઈદના સામાનિક દેવપણાને પામેલ છે. તે બંને ત્યાંથી અવીને મહાવિદેહ ક્ષેત્રમાં સુકુળમાં અવતરીને-મનુષ્યપણું પામીને મોક્ષ सुमने प्रास ४२ये. १८..
द्वारदशकार्य निगमयन्नाहઉપર પ્રમાણેના દશ દ્વારના નિગમન માટે કહે છે – एवं गुरुवइटुं, पजंताराहणं निसुणिऊणं । वोसट्ठसवपावो, तहेव आसेवए एसो ॥ ६९॥
'एवं गुरुवइटुं० एवं अमुना प्रकारेण गुरुणोपदिष्टां पर्यन्ता.... राधनां आराधनाग्रन्थपद्धति निशम्य मनसा विमाव्य भव्यः व्युत्सृष्टानि प्रत्याख्यातानि समस्तपापानि येन एवंविधः सन् तथैव पूर्वोक्तप्रकारेण आसेवते तथैव रीत्या तिष्ठते, एष प्रत्यक्षः६९

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78