Book Title: Paryant Aradhana Sutra
Author(s): Somchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 71
________________ કર यावत्थं तुमं जाओ सवसुत्तो गुणायरो । संपयंपि न उज्जुत्तो पमाएणं अनंतसो ॥ २६ ॥ हा हा तुमं कहं होसि पमायकुलमंदिरं । जीवे मुरके सयासुरके किं न उज्जमसी लहुं ॥ २७ ॥ पाव करेसि किच्छेण धम्मं सुखेहिं नो पुणो । पमारणं अनंतेणं कहं होसि न याणिमो ॥ २८ ॥ बहा पयति अणञ्जकजे, तहा विनिच्छं मर्णसावि नूणं ॥ तहा स्वणेगं जड़ धम्मकज्जे, ता दुरिकओ होइ न कोइ लोए । २९| जेणं सुलद्वेण दुहाई दूरं, बयंति आवंति सुहाई नूपं । रे जीव एवंम गुणालयंमि, जिणिदधम्मंमि कह पाओ |३०| " हाहा महापमायस्स सबमेयं वियंभियं । न सुणंति न पिच्छंति कन्नदिठ्ठीजुयावि जं ॥ ३१ ॥ सेणावई मोहनिवस्स एसो । सुहाणुहं विग्धकरो दुरप्पा || महारिऊ सवजियाण एसो । अहो हु कठ्ठेति महापनाओ ||३२|| एवं वियाणिऊणं मुंच पमायं सयावि रे जीव । पाविहिसि जेण सम्मं जिणपयसेवाफलं रम्मं ॥ ३३ ॥ इति प्रमादपरिहारकुलक संपूर्ण.

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78