Book Title: Paryant Aradhana Sutra
Author(s): Somchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
શ્રી સમસૂરવિરચિત . कल्लाणकोडिजणणी, जत्थअणत्थप्पबंधनिद्दलणी । वन्निजइ जीवदया, सो धम्मो होउ मम सरणं ॥४४॥ जो पावभरकंतं, जीवं भीमंमि कुगइकूवंमि । धारेइ निवडमाणं, सो धम्मो होउ मह सरणं ॥४५॥ सग्गापवग्गपुरमग्गलग्गलोंआण सत्यवाहो जो। भवअडविलंघणखमो, सोधम्मो होउ मह सरणं४६
'जो केवलनाणदिवायरेहिं० यः श्रीधर्मः केवलज्ञानेन विशेषज्ञानोपयोगेन दिवाकरा इव दिवाकराः सूर्यास्तैरतीतादिमेदमिः तीर्थ चतुर्विधः श्रमणसङ्घः प्रथमगणधरो वा तत्करणशीलास्तीर्थकरास्तैः प्रज्ञप्तः प्ररूपितः । सर्वेषां जगजीवानामेकेन्द्रियादीनां हितो हितकृत् सम्यक्प्ररूपणप्रतिपालनादिभिः स धर्मः भवतु मम शरणं त्राणमिति तत्र दुर्गतिप्रपतत्प्राणिधारणाद्धम उच्यते, इति धर्मः श्रुतचारित्ररूपो ज्ञेयः ॥ ४३॥
कल्लाणकोडिजणणी० कल्याणानां द्रव्यभावभेदभिन्नानां कोटयः शतलक्षप्रमाणास्तामां जननी उत्पादयित्री, एवंविधा। यत्र धर्मे अनर्थानामकल्याणानां प्रबन्धास्सन्तानपरंपराः, तेषां निर्दलनी समूलमुच्छेत्री वर्ण्यते प्रशस्यते आचार्यादिभिः, जीवदया प्राणिरक्षणं स धर्म इत्यादि प्राग्वत् ॥ ४४ ॥

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78