Book Title: Paryant Aradhana Sutra
Author(s): Somchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 39
________________ 30 શ્રી સમસૂરિવિરચિન रादि च ते मुनयः साधवः भवन्तु मे शरणं दुर्गतिगमननिवारणकारणम् ।। ३९ ॥ __पंचिंदियदमणपरा० पञ्चेन्द्रियाणां स्पर्शनादीनां दमनं नत्त. द्विपयत्यागस्तत्र परास्तत्परा ये मुनयः, इति प्राक्तनगाथातः । निर्जितो निराकृतः कन्दर्पस्य ये दपप्रधानाः शरा बाणाः नीदृष्टि प्रमुखास्तेषां प्रसरो विस्तारो येस्ते तथा ! दधते प्रतिपालयन्ति ब्रह्मचर्य चतुर्थमहाव्रतं, ते मुनय इत्यादि पूर्ववत् ।। ४० ॥ ___'जे पंचसमिइममिआ० ये ईर्यादिपञ्चसमितिभिः समिताः सम्यक् तत्प्रवृत्तिपु निपुणाः पञ्चसंख्यानि महावतानि तेषां प्रतिपालनरूपो भर इत्र भरस्तस्योद्वहने वृषभा इव वृपभास्ते तथा । पश्चमी गतिमोक्षलक्षणा तस्यामनुकूलतया रक्तास्तदर्थिन इति । ते मुनय इत्यादि पूर्ववत् ।। ४१ ।। जे चत्तसयलसंगा. ये मुनयस्त्यक्तसमम्तमङ्गाः नत्र सङ्गस्यादिपु परिचयः, सममणितणमित्रशत्रवः तत्र मणयः चन्द्रकान्ताद्याः तृणमित्रशत्रवः प्रतीनाः एतेषु समा मनोभावाभिष्वङ्गाद्यभावात् । धीरा अविचलप्रतिज्ञाः माधयन्ति मोक्षमार्ग ज्ञानादिरत्नत्रयरूपं ते मुनय इत्यादि पूर्ववत् ॥ ४२ ॥ ગાથાર્થ –“જહ દુમન્સ ફક્સ ” ઈત્યાદિ દશવૈકાલિક સૂત્રની ગાથામાં કહ્યા પ્રમાણે જે મુનિ મધુકરની જેવી વૃત્તિએ કરીને બેંતાળીશ દોષ વર્જવાથી સમસ્ત પ્રકારે શુદ્ધ (નિદોષ) એવા આહારને, મંડળીના પાંચ દોષને પણ વજીને વાપરે છે

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78