Book Title: Paryant Aradhana Sutra
Author(s): Somchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
30
શ્રી સમસૂરિવિરચિન रादि च ते मुनयः साधवः भवन्तु मे शरणं दुर्गतिगमननिवारणकारणम् ।। ३९ ॥ __पंचिंदियदमणपरा० पञ्चेन्द्रियाणां स्पर्शनादीनां दमनं नत्त. द्विपयत्यागस्तत्र परास्तत्परा ये मुनयः, इति प्राक्तनगाथातः । निर्जितो निराकृतः कन्दर्पस्य ये दपप्रधानाः शरा बाणाः नीदृष्टि प्रमुखास्तेषां प्रसरो विस्तारो येस्ते तथा ! दधते प्रतिपालयन्ति ब्रह्मचर्य चतुर्थमहाव्रतं, ते मुनय इत्यादि पूर्ववत् ।। ४० ॥ ___'जे पंचसमिइममिआ० ये ईर्यादिपञ्चसमितिभिः समिताः सम्यक् तत्प्रवृत्तिपु निपुणाः पञ्चसंख्यानि महावतानि तेषां प्रतिपालनरूपो भर इत्र भरस्तस्योद्वहने वृषभा इव वृपभास्ते तथा । पश्चमी गतिमोक्षलक्षणा तस्यामनुकूलतया रक्तास्तदर्थिन इति । ते मुनय इत्यादि पूर्ववत् ।। ४१ ।।
जे चत्तसयलसंगा. ये मुनयस्त्यक्तसमम्तमङ्गाः नत्र सङ्गस्यादिपु परिचयः, सममणितणमित्रशत्रवः तत्र मणयः चन्द्रकान्ताद्याः तृणमित्रशत्रवः प्रतीनाः एतेषु समा मनोभावाभिष्वङ्गाद्यभावात् । धीरा अविचलप्रतिज्ञाः माधयन्ति मोक्षमार्ग ज्ञानादिरत्नत्रयरूपं ते मुनय इत्यादि पूर्ववत् ॥ ४२ ॥
ગાથાર્થ –“જહ દુમન્સ ફક્સ ” ઈત્યાદિ દશવૈકાલિક સૂત્રની ગાથામાં કહ્યા પ્રમાણે જે મુનિ મધુકરની જેવી વૃત્તિએ કરીને બેંતાળીશ દોષ વર્જવાથી સમસ્ત પ્રકારે શુદ્ધ (નિદોષ) એવા આહારને, મંડળીના પાંચ દોષને પણ વજીને વાપરે છે

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78