Book Title: Paryant Aradhana Sutra
Author(s): Somchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
શ્રી સમસરિવિરચિત कलहं१२अब्भरकाणं१३,पेसुन्नं१४रइअरइसमाउत्तं १५ परपरिवायं१६मायामोसं १७ मिच्छत्तसल्लं च १८॥२९॥ बोसिरसु इमाइं, मुस्कमग्गसंसग्गविग्घभूआई । दुग्गइनिबंधणाई, अठारस पावट्ठाणाइं ॥३०॥ ___ 'पाणाइवाइमलिअंक प्राणातिपातं व्युत्सृजेत्युत्तरगाथया क्रियासम्बन्धः, अलीकं मृषाभाषणं, चौयमदत्तादानं, मैथुनमब्रह्मसंवनं, द्रविणमूर्छा परिग्रहममतां, क्रोधं कोपं, मानमहङ्कारलक्षणं, मायां परवञ्चनात्मिकां, लोभमिच्छाभिवृद्धि, प्रेम अभिष्वङ्गरूपं तथा द्वेषमप्रीत्यात्मकं वस्तु निन्दास्वरूपम् ।।२८।। ___ कलहं० कलहं मिथो राटिकरणं, अभ्याख्यानं परेषामसद्दोपारोपणं, पैशून्यं चाटिका परेषां, रत्यरतिभ्यां समायुक्तं सहितं इष्टे वस्तुनि रतिस्तद्विपरीतेऽरतिरित्येकमेव, परेषां परिवदनं परपरिवादः अवर्णवादजल्पनं, मायया मृषाजल्पनं मायामृषा तां, मिथ्यात्वं शल्यमिव शल्यं मिथ्यात्वशल्यं, चः समुच्चये।२९।
'बोसिरसु०, व्युत्सृज त्यज इमानि पूर्वोक्तस्वरूपाणि, मोक्षस्य मार्गो ज्ञानादिस्तस्य संसर्गः संसेवनं, तत्र विघ्नभूतान्यन्तरायकारणानि एतेषु सत्सु तदप्राप्तेः दुर्गतिनरकादिस्तस्या निबन्धनानि मूलकारणानि अष्टादशापि पापस्थानकानि तानि त्वं प्रत्येकं व्युत्सृजेति क्रियासम्बन्धः ॥ द्वारम् ४ ॥ ३० ॥

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78