Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan
View full book text
________________ 187 गाथा-३५-३८ १४-शीलाङ्गविधि-पञ्चाशकम् एवं दिटुंतगुणा, सज्झमि वि एत्थ होंति णायव्वा / न हि साहम्माभावे, पायं जं होइ दिटुंतो // 679 // 14/35 ___ एवं दृष्टान्तगुणाः सुवर्णगुणाः, साध्येऽपि साध्यधर्मोपलक्षितेऽपि धर्मिणि साधौ, अत्राधिकारे भवन्ति ज्ञातव्या विज्ञेयाः / न हि नैव साधाभावे समानधर्मताया अभावे सादृश्याभाव इत्यर्थः / प्रायो बाहुल्येन / यद् यस्माद् भवति दृष्टान्तः, साधाभावेन भवतीत्यर्थः / अतः दृष्टान्तधर्मिणो गुणतः साम्यमङ्गीकर्तव्यम् // 35 / / कीदृक् पुनः सुवर्णं दृष्टान्तत्वेनोपात्तं विषघातित्वादिगुणोपेतं भवतीत्याह चउकारणपरिसुद्धं, कसछेयतावतालणाए य / जं तं विसघातिरसायणादिगुणसंजुयं होइ // 680 // 14/36 चतुष्कारणपरिशुद्धं चतुभिर्विशुद्धिकारणैः परिशुद्धिमागतैः कषेण च्छेदेन तापेन ताडनया च यदेवंविधं सुवर्णम्, तद्विषघाति-रसायनादिगुणसंयुतं भवति नान्यत् // 36 // दार्टान्तिकः चतुष्कारणपरिशुद्धिमाह - इयरम्मि कसादीया, विसिट्टलेसा तहेगसारत्तं / अवगारिणि अणुकंपा, वसणे अइणिच्चलं चित्तं // 681 // 14/37 इतरस्मिन् साधौ, कषादिकाः कषादयः [कषछेदतापताडनापरिशुद्ध्यः अटी.] विशिष्टलेश्या शभलेश्या / तथैकसारत्वं क्रियाभावाश्रयणेनैकरूपत्वम, अपकारिण्यपसर्गकारिणि अनकम्पा न त द्वेषः / व्यसने व्यस्यत्यपनयति श्रेयस्तदिति व्यसनं, चित्तविह्वलतापादनसमर्थम्, श्रेयोविघ्नहेतुः कार्यम्, बाह्यमाध्यात्मिकंवा, तस्मिन् अतिनिश्चलमतिनिष्प्रकम्पम्, चित्तं मनः / जात्यसुवर्णरेखातुल्या विशिष्टलेश्या सुवर्णैकसारत्वकल्पच्छेदः (1) तापशुद्धिकल्पा (2) अपकार्यनुकम्पास्वरुपाऽप्रच्युतिकल्पा (3) अचित्ततावस्था ताडनासमा चित्तनिश्चलता (4) // 37 // अगुणत्वादित्यस्यार्थं विवृण्वन्नाह - तं कसिणगुणोवेयं, होइ सुवण्णं न सेसयं जुत्ती / न वि नाम रूवमेत्तेण एवमगुणो भवति साहू // 682 // 14/38 तत् सुवर्णं कृत्स्नगुणोपेतं सर्वगुणसमन्वितं भवति सुवर्ण व्यवहारानुपाति लोके, न शेषकं नान्यद् युक्तिरिति युक्तिसुवर्णम् / कषच्छेदतापायोग्यम् / न नैव अपिशब्दो भिन्नक्रमः / नाम इति सम्भावने रूपमात्रेणापि विषयमात्रेणापि एवं युक्तिसुवर्णवद् अगुणो निर्गुणोऽभिमत

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355