Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan

View full book text
Previous | Next

Page 291
________________ 256 १९-तपोविधि-पञ्चाशकम् गाथा-३९-४० च त एव पुरिमार्धवर्जाः प्रतिकषायं विधीयन्तेऽसौ कषायमथनः / इह परिपाटीचतुष्केण षोडश तपोदिनानि स्युः / तथा यत्र निर्विकृतिकायामोपवासा एकैकयोगमाश्रित्य विधीयन्तेऽसौ योगशुद्धिः। इह च परिपाटीत्रयेण नव तपोदिनानि स्युरिति / अथोक्तशेषानतिदिशन्नाह-'एमादओ वि त्ति' एवमादयोऽप्यनन्तरोक्ततपःप्रकारा अपि तपोविशेषाः ज्ञेया ज्ञातव्याः / तथा तथा तेन तेन प्रकारेण यो यथा विधेयो यत्प्रमाणश्चेत्यर्थः / पण्डितजनादाचरणाविज्ञजनात् / तथाहि-यत्रोपवास एकाशनकमेकसित्थमेकस्थानकमेकदत्तिनिर्विकृतिकमायाममष्टकवलं च स्यात् तदष्टकर्मसूदनं तपस्तत्र चाष्टाभिः परिपाटीभिश्चतुःषष्टिस्तपोदिनानि स्युः / तथा भाद्रपदे सप्तभिरेकाशनकैस्तीर्थकरमातृपूजायुक्तं तीर्थकरमातृतपः स्यात् / तथा भाद्रपद एव षोडशभिरेकाशननिर्विकृतिकायामोपवासैर्यथाशक्तिकृतैः समवसरणपूजान्वितं समवसरणतपः / तत्र चतुर्षु भाद्रपदेषु चतुःषष्टिस्तपोदिनानि स्युः / तथाऽमावास्यायां पटलिखितनंदीश्वर-जिननिलयपूजान्वितमुपवासादीनामन्यतमन्नन्दीश्वरतपः / तथा चैत्रपूर्णमास्यां पुण्डरीकपूजायुतमुपवासाद्यन्यतरत्पुण्डरीकतपः / तथा जिनबिंबपुरतः स्थापितकलशः प्रतिदिनं प्रक्षिप्यमाणतंडुलमुष्ट्या यावद्भिर्दिनैः पूर्यते तावन्ति दिनान्येकाशनकादितपोऽक्षतनिधिः / तथैका प्रतिपत्, द्वे द्वितीये, तिस्रस्तृतीया, एवं यावत्पञ्चदश पञ्चदश्यः कृतोपवासा यत्र तपसि भवन्ति तत् सर्वसौख्यसंपत्तिरित्येवमन्यान्यपि तपांसि / इति गाथार्थः // 38 // अथैते तपोविशेषा आगमे नोपलभ्यन्त इत्याशङ्कां परिहरन्नाह - चित्तं चित्तपयजुयं, जिणिंदवयणं असेससत्तहियं / परिसुद्धमेत्थ किं तं, जं जीवाणं हियं नत्थि // 935 // 19/39 चित्तं गाहा / चित्रमद्भुतमनेकातिशयाभिधानत्वादङ्गानङ्गादिभेदत्वाद्वा चित्रमनेकविधं तथा चित्रपदयुतं नानाविधार्थप्रतिपादकाभिधानयुक्तं जिनेन्द्रवचनं जिनेश्वरागमः, अशेषसत्त्वहितं समस्तप्राण्यु-पकारकं भव्यानुसारेण मार्गप्रतिपत्त्युपायप्रतिपादनपरत्वात् परिशुद्धं कषच्छेदतापविशुद्धं सुवर्णमिव निर्दोषं एवं चात्रास्मिन् जिनवचने / किं तद्यज्जीवानां हितं नास्ति ? सर्वमपि जीवानां हितमस्तीत्यत इदं तपः परिदृश्यमानागमेऽनुपलभ्यमानमप्युपलब्धमिवावगन्तव्यं तथाविधजनहितत्वात् / इति गाथार्थः // 39 / / तथा - सव्वगुणपसाहण मो, णेओ तिहि अट्ठमेहि परिसुद्धो / दसणनाणचरित्ताण एस रेसिमि सुपसत्थो // 936 // 19/40 सव्व गाहा / सर्वगुणप्रसाधनः सकलगुणावह इति पर्याय: तपोविशेषः / 'मो' निपातः पूरणार्थः ज्ञेयोऽवसेयः त्रिभिरष्टमैरुपवासत्रयलक्षणैः परिशुद्धोऽनवद्यः दर्शनज्ञानचारित्राणां

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355