Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan
View full book text
________________ परिशिष्टम्-६ 288 भ्रातस्त्वं भावितः किल // 23 // जैनवाचा न चाहं भोस्तदत्र किमु कारणम् / एकचित्ततया ख्यातावावां लोक इयञ्चिरम् // 24 // इदानीमत्र सञ्जातं विभिन्नं चित्तमावयोः / तदत्र कारणं किं स्यादन्यो वक्ति स्म विस्मितः // 25 // सत्यमेवं ममाप्यत्र विकल्पः संप्रवर्तते / केवलं केवली नूनं निश्चयं नः करिष्यति // 26 // स एव प्रश्रितोऽत्रार्थे तद्यातास्वस्दन्तिके / एवं तौ निश्चयं कृत्वा प्रातर्यातौ तदन्तिकम् / / 27 / पप्रच्छतुस्तमाराध्यं विनयेन स्वसंशयम् / सोऽप्युवाच पुरैकेन साधवो वां प्रशंसिताः // 28 // न चान्येन तदेकस्य जातं बीजस्य सत्फलम् / सद्बोधरूपमन्यस्याबीजत्वेन न चाभवत् / / 29 // एवं पूर्वभवासेवां जिनेनोक्तां सविस्तराम् / निशम्यैकस्य संजातं जाते: संस्मरणं क्षणात् // 30 // ततोऽसौ प्रत्यये जाते जातः संवेगभावितः / भावतश्च जिनोद्दिष्टं प्रपेदे शासनं शुभम् // 31 // तत्प्रतिपत्तिसामर्थ्यात् शुभकर्मानुबन्धतः / सिद्धिं यास्यत्यसौ काले परः संसारमेव हि // 32 // ततः स्थापितमेतेन भावो जैनमताश्रयः / स्वल्पोऽपि जायते बीजं निर्वाणसुखसंपदाम् // 33 // इति गाथार्थः / / 7/8 // (4) अप्रीतिपरिहारे श्रीवीरज्ञातम् भावार्थः कथानकगम्यः / तच्चेदम्-जिनः श्रीमान्महावीरो वीरितान्तरशात्रवः / प्राज्यं राज्यं परित्यज्य प्रव्रज्यां प्रतिपद्य च // 1 // निःसंगोऽतिमहासत्त्वः सत्त्वानां रक्षणोद्यतः / ग्रामादिसंकुलां पृथ्वीं छद्मस्थो विहरन्नसौ // 2 // मथूराकाभिधं ग्रामं संप्राप्तस्तत्र चाश्रमः / दूयमानाभिधानानां पाखण्डिगृहिणामभूत् // 3 // तेषां कुलपतिर्मित्रमासीद्भगवतः पितुः / महावीरमसौ दृष्ट्वा संभ्रमेण समुत्थितः // 4 // स्नेहादालिङ्गनार्थाय श्रीजिनस्य ततो जिनः / बाहुं प्रसारयामास तं प्रति प्राक् प्रयोगतः // 5 // सोऽवोचत् सन्ति वेश्मानि योग्यान्यत्राश्रमे तव / ततः कुमार ! तिष्ठ त्वमत्राथ जिननायकः // 6 // एकां तत्र स्थितो रात्रिमन्यत्र गतवांस्ततः / गच्छन्तं च जिनं स्नेहादवोचत् तापसाधिपः // 7 // यद्यत्र रोचते तुभ्यं तदागत्य विधीयताम् / वर्षावासो जनस्यास्यानुग्रहार्थं त्वया मुनेः !|8|| मासानष्टौ विहृत्याथ तं ग्राममागमज्जिनः / उपागतासु वर्षासु मठं चैकमुपाश्रितः // 9 // प्रारंभे प्रावृषस्तत्राप्राप्नुवन्ति नवं तृणम् / गोरूपाणि मठानां तत् प्रचखादुः पुरातनम् // 10 // तापसा वारयन्ति स्म तानि ते दण्डपाणयः / भट्टारकः पुनस्तानि निःसंगत्वादुपेक्षते // 11 / / ततस्ते तापसाः स्वस्य नायकस्य न्यवेदयन् / यथैष भवतामिष्टो गोभ्यो नावति नो मठम् // 12 // ततः कुलपतिर्गत्वा बभाण श्रीजिनं प्रति / कुमार ! भो न युक्तं ते मठस्योपेक्षणं यतः // 13 / / शकुन्तोऽपि निजं नीडं रक्षत्येव यथाबलम् / ततो गावो निवार्यास्ते नाशयन्त्यो मठं स्वकम् // 14 // इत्येवं शिक्षयामास सपिपासमसौ जिनम् / ततः स्वामी तदप्रीतिं ज्ञात्वा निर्गतवांस्ततः // 15 // प्रावृषोऽतिगते पक्षे अस्थिकग्राममाययौ / अप्रीतिपरिहाराय यतेतैवं यथा जिनः // 16 // इति गाथार्थः // 7/15 / /

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355