Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan

View full book text
Previous | Next

Page 327
________________ परिशिष्टम्-६ 292 दुष्करेणापि दण्डेन हित्वा शारीरनिग्रहम् / इति ब्रुवाणं तं यक्षः साकूतः प्रोक्तवानिदम् // 22 // किं देहनिग्रहादन्यं सोढुं शक्नोषि निग्रहम् / बाढं शक्तोऽस्मि तेनोक्तं ततो यक्षो व्यचिन्तयत् / / 23 / / दुष्करस्यापि कार्यस्य करणेऽस्य मनः क्षमम् / ज्ञात्वा चैवं नृपस्तेन विज्ञप्तोऽसौ यथोदितम् // 24 // राज्ञाऽप्युक्तं यथा तेन पात्री तैलातिपूरिता / भ्रमयित्वा पुरे कृत्स्ने आनेतव्याऽस्मदन्तिके // 25 // यद्येकोऽपि ततो बिन्दुः पतेद भूम्यां ततो वधः / कार्यस्तस्य ततो यक्षो नृपादेशं न्यवेदयत् / / 26 / / श्रेष्ठिपुत्रोऽपि राज्ञोक्तमभ्युपागच्छदादृतः / कृच्छ्राण्यपि हि कुर्वन्ति जीवितव्याय देहिनः // 27|| ततस्तस्य नृपस्तैलपूर्णपात्रीप्रधारिणः / निर्गच्छतो निजाद् गेहादुत्खातासिभटै शम् / / 28 / / उत्त्रासं कारयामास प्रेक्षाश्चातिमनोहराः / प्रनटन्नाटिकोपेताः कामहासादिदीपिकाः // 29 / / ततोऽसौ मानसक्षोभसंपादनपटीयसि / सत्यपि प्रौढविघ्नौघे जीविताशावशीकृतः // 30 // अप्रमादविशेषेण तैलपात्रीं वणिक्सुतः / अस्रस्तबिन्दुकां राज्ञो निनाय चरणान्तिके // 31 / / ततश्चैवं महाकष्टे कृते तेन नराधिपः / प्रेरयामास तं श्रेष्ठिसूनुं सूनृतभाषया // 32 // त्वयैकमृत्युभीतेन यथेदृक्षाऽतिदुष्करा / सौम्याप्रमत्तताऽकारि तथाऽन्ये लघुकर्मकाः // 33 // अनन्तमरणत्रस्तास्तां सेवन्ते विशेषतः / अशक्यपरिहारोऽतः प्रमाद इति ते वृथा // 34 // युग्मम् हिंसा युक्तेति ते बुद्धिर्याऽसावपि न संगता / अन्यथा त्वं कथं भीतो वधात् कष्टं प्रपन्नवान् ? // 35 // श्रुत्वैवं स वणिक्सूनुरनुशास्ति महीपतेः / प्रपेदे भावतो जैनं शासनं पापनाशनम् // 36 / / इति // 14/29 // (9) राधावेधदृष्टान्तौ आसीदिन्द्रपुर नाम नगरं गुरुकं गुणैः / तत्राभवच्छ्रियामिन्द्र इन्द्रदत्तो महीपतिः // 1 // प्रीतिपात्रकलत्राणां तस्य द्वाविंशतिः सुताः / बभूवुर्भूमिपालस्य प्राणेभ्योऽप्यतिवल्लभाः // 2 // अन्या भार्याऽभवत् तस्य भूपस्यामात्यपुत्रिका / सा च तेन परं दृष्टा पाणिग्राहं प्रकुर्वता // 3 // अथान्यदा कदाचित् सा ऋतुस्नाताऽवलोकिता। राज्ञा पृष्टाश्च पार्श्वस्था यथैषा कस्य? का च भोः? // 4 // त ऊचुर्देव! देवी ते ततो राजा तया सह / रात्रिमेकामुवासाथ तस्या गर्भोऽभवत् तदा // 5 // सा च पूर्वममात्येन भणिताऽऽसीद्यदा तव / गर्भो भूतो भवेद्भद्रे ! तदा त्वं मे निवेदयेः // 6 // ततः सा गर्भसंभूतिं राजसंवासवासरम् / मुहूर्तं राजजल्पं च पितुः सर्वं न्यवेदयत् / / 7 / / सत्यंकाराय तत्सर्वं व्यलिखत् सोऽपि पत्रके / सम्यक् तां पालयामास काले चाजनि दारकः / / 8 / / तद्दिने दासरूपाणि जजुश्चत्वारि तद्गृहे। अग्निकः पर्वतकश्च बहुली सागरस्तथा / / 9 / / सुरेन्द्रदत्त इत्येषा राजसूनोः कृताऽभिधा / कलासूरेरसौ पार्श्वे कलाः काले गृहीतवान् // 10 // गृह्णतश्च कलास्तस्य चक्रिरे तान्युपद्रवान् / न चासौ भाविभद्रत्वान्नृपसूनुर्व्यजीगणत् // 11 // ते च द्वाविंशतिः पुत्रा ग्राह्यमाणाः कलाः किल / निघ्नन्ति स्म कलाचार्यं गालीस्तस्य तथा ददुः // 12 // सूरिणा

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355