Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan
View full book text
________________ 293 परिशिष्टम्-६ ताडितास्ते तु स्वमातृभ्यो न्यवेदयन् / तं च ताः कुपिताः शापैश्चक्रुरुद्वेगभाजनम् // 13 // एवं ते जजुरज्ञानाः सूरिणा समुपेक्षिताः / इतश्च मथुरानाथ आसीत् पर्वतको नृपः // 14 // तत्सुता निर्वृतिर्नाम यौवनोद्भेदसुन्दरा। वरार्थे तेन साऽवाचि भर्तारं वृणु वाञ्छितम् // 15 / / सा पुनस्तमनुज्ञाप्याचलदिन्द्रपुरं प्रति / राजपुत्रा यतस्तत्र भूयांसः सन्ति सद्गुणाः / / 16 / / ततः सेन्द्रपुरं प्रापदाप्तलोकसमन्विता / तुष्टेन चेन्द्रदत्तेन राज्ञाऽकारि पुरे महः // 17 // निर्वृत्या भणितं राज्ञो राधावेधं करिष्यति / यः कुमारः स मे भर्ता भविष्यत्यपरो न तु // 18|| तदाकर्ण्य नृपो रङ्गं कारयामास तत्र च / एकत्राक्षेऽष्ट चक्राणि तत्पुरः पुत्रिकां तथा // 19 // सा च चक्षुषि बाणेन भेत्तव्याऽधोविवर्तिना / ततः सैन्ययुतो राजा रङ्गे तस्थौ सपुत्रकः // 20 // निर्वृतिश्चैकदेशेऽस्य स्थिताऽलङ्कृतविग्रहा / यथास्वं च निविष्टेषु सामन्तनागरादिषु // 21 // आदिष्टो ज्येष्ठपुत्रोऽथ राज्ञा श्रीमालिनामकः / भित्त्वा राधां गृहाणेमां कन्यां राज्यं च पुत्रक! // 22 // ततः सोऽशिक्षितत्वेन साध्वसोत्कंपिविग्रहः / शशाक नैव तां भेत्तुमेवं ते शेषका अपि // 23 // ततो राजा स्वपुत्राणां मूर्खतां वीक्ष्य तत्क्षणात् / शुशोच हस्तविन्यस्तगण्डो भून्यस्तदृष्टिकः // 24 // ततोऽमात्यस्तमापृच्छत् किं देव ! दैन्यवान् भवान् / सोऽवोचद्दुःसुतैरेतैरहं भो धर्षितो जने // 25 // ततोऽमात्योऽवदद्भूपं यथाऽन्योऽपि च ते सुतः / विद्यते सोऽपि देवेन राधावेधे नियुज्यताम् // 26 // राजाऽवोचत् कुतो मेऽन्यः सुतोऽमात्योऽप्यवोचत / मन्नप्तास्ति ततः पत्रं दर्शयामास तस्य तत् // 27|| संजातप्रत्ययो राजा संतुष्टस्तं बभाण च / आनयामात्य ! मत्पुत्रं तस्य तं सोऽप्यदर्शयत् // 28 // आलिङ्ग्य मूर्ति चाघ्राय तं बभाषे सुतोत्तमम् / कन्यां गृहाण राज्यं च भित्त्वा राधां महाद्भुताम् // 29 // यदादिशति तातस्तत् करोमीत्यभिधाय सः / धनुर्वेदोपदेशेन राधां भेत्तुमुपस्थितः // 30 // तान्यस्य चेटरूपाणि ते च द्वाविंशतिः सुताः / उत्खातासी नरौ द्वौ च नाना चक्रुरुपद्रवान् // 31 // कलाचार्योऽप्यवोचत्तं न चेद्राधां विभेत्स्यसि / तदेतौ ते शिरो वत्स ! छेत्स्यतो दारुणौ नरौ // 32 // ततोऽसावपकण्य॒तान् लब्धलक्षोऽप्रमादवान् / चक्राणामन्तरं ज्ञात्वा राधां झगिति विद्धवान् // 33 / / ततश्चास्फालितं तूर्यं साधुकारः कृतो जनैः / राजादिस्तोषितो लोक ऊढा कन्या च तेन सा // 34 / / इति // 14/29 // (10) मरुकज्ञातम् मरुकज्ञातं चैतत्-नगरे पाटलीपुत्रे विप्र आसीत् त्रिलोचनः / वेदवेदाङ्गर्भार्थविशारदशिरोमणिः // 1 // तस्य पार्श्वे बटुः कोऽपि समायातः प्रणम्य तम् / उवाच मयका मोहात् परदाररतिः कृता // 2 // तस्य पापस्य मे शुद्धिः क्रियतां सोऽप्यभाषत / तद्भावस्य परीक्षार्थं यथा भो विप्रपुत्रक ! // 3 // तप्तां लोहमयीं नारी फुल्लकिंशुकसन्निभाम् / आलिङ्गय यतो नान्यत् प्रायश्चित्तमिहागसि // 4 // तेनापि पापभीतेन प्रतिपन्नमिदं ततः / सोऽपि विज्ञाय तद्भावं शुद्धिमन्यां न्यवेदयत् // 5 // इति /

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355