Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan
View full book text
________________ परिशिष्टम्-६ 294 __ अथवा मरुकोदाहरणमेवम्-बभूव ब्राह्मणः कोऽपि वेदार्थेषु विशारदः / स्वागमाहितबोधेन धर्मायाभूत् स तापसः // 1 // ततस्तपस्यतस्तस्य वसतस्तापसाश्रमे / कन्दमूलाशिनोऽत्यर्थं कष्टानुष्ठानकारिणः // 2 // स्नानाद्यर्थं नदीतीरे प्रयातस्यैकदा किल / पश्यतो मत्स्यबन्धानां मत्स्यमांसस्य भक्षणम् // 3 // तत्र जाताभिलाषस्य जेमितस्य प्रयाच्य तत् / तस्येवाजीर्णदोषेण समुत्पन्नो महाज्वरः // 4 // तच्चिकित्सार्थमानीतो वैद्यः सोऽपि ; पृष्टवान् किं भोस्त्वं भुक्तवान् ? ब्रूहि सोऽप्यभाषत लज्जया / / 5 / / कन्दमूलफलाहारास्तापसा यत् प्रभुञ्जते / तद्भुक्तं न पुनस्तेन कथितं मत्स्यभक्षणम् // 6 // वैद्योऽपि तस्य वाक्येन ज्ञात्वा तं वातिकं ज्वरम् / तथाविधक्रियां चक्रे न चाभूज्ज्वरमुक्तता // 7 // पुनः पृष्टोऽथ वैद्येन तदेवाख्यातवानसौ / चक्रे क्रियां स तामेव विशेषान्न त्वभूद्गुणः / / 8 / / अन्यदा वेदनाक्रान्तो भीतोऽसौ मृत्युराक्षसात् / लज्जां विहाय वैद्याय न्यगादीन्मत्स्यभोजनम्॥९॥ ततो वैद्यो न्यगादीत् तं दुष्ठु दुष्ठु त्वया कृतम् / यदियन्ति दिनानीदं नाख्यातं रोगकारणम् // 10 // अधुनाऽपि कृतं साधु साधो ! यत्साधितं त्वया। निदानं ज्वररोगस्य करोमीतो रुजःक्षयम् // 11 // तस्योचितां ततो वैद्यः क्रियां कृत्वा तकं व्यधात् / व्याधिबाधाव्यपेताङ्गं पुष्टदेहं महौजसम् // 12 // इति // 15/46 / / (11) ब्राह्मीज्ञातम् ब्राह्मीवृत्तान्त:-क्षेत्रे महाविदेहेऽभून्नगरी पुण्डरीकिणी। वैरनामाभिधस्तत्र चक्रवर्ती किलाभवत् // 1 // वैरसेनाभिधानस्य जिननाथस्य सोऽन्तिके / चतुभिर्भ्रातृभिर्युक्तः प्रवव्राज विरागतः // 2 // प्राप्तपारः श्रुतांभोधेर्नियुक्तो गच्छपालने। विजहार महीं साधु साधूनां पञ्चभिः शतैः // 3 // तद्भ्राता बाहुनामा यो लब्धिमानुद्यमान्वितः / वैयावृत्त्यं चकारासौ साधूनामशनादिभिः // 4 // सुबाहुनामको यस्तु स साधूनामखिन्नधीः / स्वाध्यायादिप्रखिन्नानां सदा विश्रामणां व्यधात् // 5 // अन्यौ पीठमहापीठनामानौ तस्य सोदरौ / स्वाध्यायादिमहारामे रेमाते रम्यकेऽनिशम् // 6 / / कदाचित् सूरिराद्यौ तौ श्लाघयामास भावतः / अहो धन्याविमौ साधू साधुनिर्वाहणोद्यतौ // 7 // एवं श्रुत्वेतरावेवं भावयामासतुर्मुनी / लौकिकव्यवहारस्था अहो जल्पन्ति सूरयः // 8 // करोति यो हि कार्याणि स एव श्लाघ्यते जने / सुमहानप्यकुर्वाणस्तृणायापि न मन्यते // 9 // इत्येवं चिन्तया ताभ्यां स्त्रीकर्म समुपार्जितम् / मृत्वा गता विमाने ते सर्वार्थसिद्धनामके // 10 // च्युत्वा ततोऽपि संजात एकः श्रीनाभिनन्दनः / अन्ये तु सूनवस्तस्य तत्रैको भरतोऽभवत् // 11 // अन्ये बाहुबली ब्राह्मी सुन्दरी चेति जज्ञिरे / सर्वे ते कर्मनिर्मुक्ताः संप्राप्ता निर्वृतिश्रियम् // 12 // इति // 16/31 / /

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355