Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan

View full book text
Previous | Next

Page 325
________________ परिशिष्टम्-६ 290 सन्निधौ // 3 // अथ श्रीमत्सुतः कोऽपि सुरूपो नवयौवनः / प्रधानवस्त्रमाल्यादिभूषितो मित्रवेष्टितः // 4 // विवाहानन्तरं क्रीडन्नागतः साधुसन्निधौ / तन्मित्रैः केलिना प्रोक्तास्तं पुरस्कृत्य साधवः / / 5 / / अस्मत्सखममुं यूयं हे भदन्ता ! विरागिणम् / निर्विण्णं भवकान्तारात् प्रव्राजयत सत्वरम् // 6 // साधवस्तु तकान् ज्ञात्वा चसूरीकरणोद्यतान् / औषधं सूरिरेवैषामित्यालोच्य बभाषिरे // 7 // भो भद्रा ! गुरवोऽस्माकं कुर्वते कार्यमीदृशम् / वयं तु नो ततो यात गुरूणामन्तिकं लघु / / 8 / केलिनैव ततो गत्वा गुरुमूचुस्तथैव ते / सूरिणा भणितं तर्हि भस्मानयत सत्वरम् // 9 // येनास्य लुञ्चनं कुर्मो वयस्यैस्तु ततो लघु / तदानीतं ततः सूरिः पञ्चमङ्गलपूर्वकम् // 10|| लुञ्चनं कर्तुमारेभे तद् वयस्यास्तु लज्जिताः / चिन्तितं चेभ्यपुत्रेण कथं यास्याम्यहं गृहे // 11 / / स्वयमाश्रितसाधुत्वः सलुञ्चितशिरोमुखः / ततो विसृज्य मित्राणि गुरुमेवमुवाच सः // 12 // भदन्त ! परिहासोऽपि सद्भावोऽजनि मेऽधुना / रङ्कत्वेनापि तुष्टस्य सौराज्यं मे समागतम् // 13 / / ततः स्वजनराजाद्या यावन्नायान्ति मत्कृते / तावदन्यत्र गच्छामो नो चेद् बाधा भविष्यति // 14|| गुरुर्बभाषे यद्येवं ततो मार्ग निरूपय / तथैव कृतवानेष वृत्तौ गन्तुं ततस्तकौ // 15 / / आचार्यः पृष्ठतो याति पुरतो याति शिष्यकः / रात्रौ वृद्धत्वतोऽपश्यन् मार्ग प्रस्खलितो गुरुः // 16 // रे दुष्टशैक्ष ! कीदृक्षो मार्गः संवीक्षितस्त्वया / इति ब्रुवाणो दण्डेन शीर्षे तं हतवान् क्रुधा // 17 // एवं स चण्डरोषत्वात् च्चलितः स्खलितः पथि। शिरस्यास्फोटयन् याति तं शैक्षं क्षमिणां वरम् // 18 // शैक्षस्तु भावयामास मन्दभाग्योऽस्म्यहं यतः / महाभागो महात्माऽयं महाकष्टे नियोजितः // 19 / / भगवानेष सौख्येन स्वगच्छे निवसन् मया / अहो दशां महाकष्टां प्रापितः पापिना मुधा // 20 // एवं भावयतस्तस्य प्रशस्तध्यानवह्निना / दग्धकर्मेन्धनत्वेन केवलज्ञानमुद्गतम् / / 21 / / ततस्तं तद्बलेनासौ सम्यग् नेतुं प्रवृत्तवान् / प्रभाते च स तं दृष्ट्वा क्षरल्लोहितमस्तकम् // 22 / / आत्मानं निन्दति स्मैवमधन्योऽहमपुण्यवान् / यस्य मे सति रोषाग्निशममेघे बहुश्रुते // 23 / / परोपदेशदक्षत्वे बहुकाले च संयमे / न जातो गुणरत्नानां प्रधानः क्षान्तिसद्गुणः // 24 // अयं तु शैक्षो धन्योऽत्र गुणवानेष सत्तमः / यस्याद्यदीक्षितस्यापि कोऽप्यपूर्वः क्षमागुणः // 25 // एवं सद्भावनायोगाद्वीर्योल्लासादपूर्वतः / आचार्यश्चण्डरुद्रोऽपि संप्राप्तः केवलश्रियम् // 26 // इति गाथार्थः // 11/35 / / (7) गुरुकुलमोचने काकज्ञातम् काकज्ञातं चैवम्-सुस्वादुशीतलं स्वच्छं पद्मरेणुसुगन्धि च / धारयन्ती जलं वापी काचिदासीन्मनोहरा // 1 // तस्यास्तटेऽभवन् काकास्तेषु चाल्पे पिपासिताः / अन्विच्छन्तोऽपि पानीयं नाश्रयन्ति स्म ते च ताम् // 2 // ततो दृष्ट्वा पुरोवर्तिमृगतृष्णासरांसि ते। तानि प्रति प्रयान्ति स्म वापी हित्वा जलार्थिनः // 3 // कश्चित् तु तानुवाचैवमेषा भो मृगतृष्णिका / यदि वोऽस्ति

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355