________________ परिशिष्टम्-६ 290 सन्निधौ // 3 // अथ श्रीमत्सुतः कोऽपि सुरूपो नवयौवनः / प्रधानवस्त्रमाल्यादिभूषितो मित्रवेष्टितः // 4 // विवाहानन्तरं क्रीडन्नागतः साधुसन्निधौ / तन्मित्रैः केलिना प्रोक्तास्तं पुरस्कृत्य साधवः / / 5 / / अस्मत्सखममुं यूयं हे भदन्ता ! विरागिणम् / निर्विण्णं भवकान्तारात् प्रव्राजयत सत्वरम् // 6 // साधवस्तु तकान् ज्ञात्वा चसूरीकरणोद्यतान् / औषधं सूरिरेवैषामित्यालोच्य बभाषिरे // 7 // भो भद्रा ! गुरवोऽस्माकं कुर्वते कार्यमीदृशम् / वयं तु नो ततो यात गुरूणामन्तिकं लघु / / 8 / केलिनैव ततो गत्वा गुरुमूचुस्तथैव ते / सूरिणा भणितं तर्हि भस्मानयत सत्वरम् // 9 // येनास्य लुञ्चनं कुर्मो वयस्यैस्तु ततो लघु / तदानीतं ततः सूरिः पञ्चमङ्गलपूर्वकम् // 10|| लुञ्चनं कर्तुमारेभे तद् वयस्यास्तु लज्जिताः / चिन्तितं चेभ्यपुत्रेण कथं यास्याम्यहं गृहे // 11 / / स्वयमाश्रितसाधुत्वः सलुञ्चितशिरोमुखः / ततो विसृज्य मित्राणि गुरुमेवमुवाच सः // 12 // भदन्त ! परिहासोऽपि सद्भावोऽजनि मेऽधुना / रङ्कत्वेनापि तुष्टस्य सौराज्यं मे समागतम् // 13 / / ततः स्वजनराजाद्या यावन्नायान्ति मत्कृते / तावदन्यत्र गच्छामो नो चेद् बाधा भविष्यति // 14|| गुरुर्बभाषे यद्येवं ततो मार्ग निरूपय / तथैव कृतवानेष वृत्तौ गन्तुं ततस्तकौ // 15 / / आचार्यः पृष्ठतो याति पुरतो याति शिष्यकः / रात्रौ वृद्धत्वतोऽपश्यन् मार्ग प्रस्खलितो गुरुः // 16 // रे दुष्टशैक्ष ! कीदृक्षो मार्गः संवीक्षितस्त्वया / इति ब्रुवाणो दण्डेन शीर्षे तं हतवान् क्रुधा // 17 // एवं स चण्डरोषत्वात् च्चलितः स्खलितः पथि। शिरस्यास्फोटयन् याति तं शैक्षं क्षमिणां वरम् // 18 // शैक्षस्तु भावयामास मन्दभाग्योऽस्म्यहं यतः / महाभागो महात्माऽयं महाकष्टे नियोजितः // 19 / / भगवानेष सौख्येन स्वगच्छे निवसन् मया / अहो दशां महाकष्टां प्रापितः पापिना मुधा // 20 // एवं भावयतस्तस्य प्रशस्तध्यानवह्निना / दग्धकर्मेन्धनत्वेन केवलज्ञानमुद्गतम् / / 21 / / ततस्तं तद्बलेनासौ सम्यग् नेतुं प्रवृत्तवान् / प्रभाते च स तं दृष्ट्वा क्षरल्लोहितमस्तकम् // 22 / / आत्मानं निन्दति स्मैवमधन्योऽहमपुण्यवान् / यस्य मे सति रोषाग्निशममेघे बहुश्रुते // 23 / / परोपदेशदक्षत्वे बहुकाले च संयमे / न जातो गुणरत्नानां प्रधानः क्षान्तिसद्गुणः // 24 // अयं तु शैक्षो धन्योऽत्र गुणवानेष सत्तमः / यस्याद्यदीक्षितस्यापि कोऽप्यपूर्वः क्षमागुणः // 25 // एवं सद्भावनायोगाद्वीर्योल्लासादपूर्वतः / आचार्यश्चण्डरुद्रोऽपि संप्राप्तः केवलश्रियम् // 26 // इति गाथार्थः // 11/35 / / (7) गुरुकुलमोचने काकज्ञातम् काकज्ञातं चैवम्-सुस्वादुशीतलं स्वच्छं पद्मरेणुसुगन्धि च / धारयन्ती जलं वापी काचिदासीन्मनोहरा // 1 // तस्यास्तटेऽभवन् काकास्तेषु चाल्पे पिपासिताः / अन्विच्छन्तोऽपि पानीयं नाश्रयन्ति स्म ते च ताम् // 2 // ततो दृष्ट्वा पुरोवर्तिमृगतृष्णासरांसि ते। तानि प्रति प्रयान्ति स्म वापी हित्वा जलार्थिनः // 3 // कश्चित् तु तानुवाचैवमेषा भो मृगतृष्णिका / यदि वोऽस्ति