________________ 289 289 / परिशिष्टम्-६ (5) माषतुषदृष्टान्तः - कथानकसंप्रदायश्चैवम् - बभूव कश्चिदाचार्यो गुणरत्नमहानिधिः / श्रुतमध्वथिशिष्यालिसेव्यमानक्रमाम्बुजः // 1 // सूत्रार्थपाथसां दाने महाम्भोद इवाश्रमः / सङ्घादिकार्यभाराणां निस्तारे धुर्यसन्निभः // 2 // तस्यैवान्योऽभवद् भ्राता विशिष्टश्रुतवर्जितः / स्वेच्छया स्थाननिद्रादेः कर्ता स्वार्थपरायणः // 3 / / तत्र सूरिः क्वचित् कार्ये श्रान्तः सन्मुग्धबुद्धिभिः / अज्ञातावसरैः शिष्यैर्व्याख्यानं कारितः किल // 4 // ततोऽसौ श्रान्तदेहत्वाद व्याख्यायामक्षमत्वतः। चित्तखेदं जगामाथ चिन्तयामास चेदृशम् // 5 // धन्योऽयं पुण्यवानेष मद्भ्राता निर्गुणो यतः / सुखमास्ते सुखं शेते पारतन्त्र्यविवर्जितः // 6 / / वयं पुनरधन्या ये स्वगुणैरेव वश्यताम् / परेषां प्रापिताः स्थातुं सुखेन न लभामहे // 7 // एवं चिन्तयता तेन निबद्धं कर्म सूरिणा / ज्ञानावरणमत्युग्रं ज्ञानावज्ञानिमित्ततः / / 8 / / नालोचितं च तत् तेन ततो मृत्वा दिवं गतः / ततोऽप्यसौ च्युतः क्वापि सत्कुले जन्म लब्धवान् // 9 // कालेन साधुसंपर्कात् बुद्धोऽसौ जिनशासने / सद्गुरूणां समीपेऽथ प्रवव्राज विरागतः // 10 // ततोऽसौ सूरिपादान्तेऽधीते सामायिकं श्रुतम् / उदीर्णं च तकत् तस्य कर्म जन्मान्तरार्जितम् // 11 // तस्योदयान्न शक्नोति ग्रहीतुं पदमप्यसौ / प्रपठन्नप्यविश्रामं बहुमानयुतोऽपि सन् // 12 // ततः सूरिरशक्तं तं पाठे ज्ञात्वा तपोधनम् / सामायिकश्रुतस्यार्थं तं संक्षेपादपीपठत् // 13 // यथा मा रुष्य मा तुष्येत्येवमेव स भक्तितः / घोषयामास तत्रापि विस्मृतिस्तस्य जायते // 14|| ततो महाप्रयत्नेन संस्मृत्य किल कञ्चन / तत्रासौ घोषयामास तुष्टो माषतुषेत्यलम् // 15 / / ततस्तद्घोषणान्नित्यं माषतुषेत्यभिख्यया। ख्यातिं नीतो महात्मासौ बालिशैः क्रीडनापरैः // 16 / / अदोऽपि विस्मरत्येष तदा मोहात् तदा तकम् / न्यस्तचित्तमवाचं च हसन्तो बालका जगः // 17 // अहो माषतुषः साधुरेष मौनेन तिष्ठति। एवमुक्तः स तैने साधु भोः स्मारितं मम // 18 // ततोऽधीते तदेवासौ मन्यमानोऽत्यनग्रहम् / साधवस्तु यदा श्रुत्वा प्रेरयन्ति स्म चादरात // 19 // शिक्षयन्ति स्म तं साधो मा रुष्येत्यादि घोषय / ततः प्रमोदमापन्नो घोषयामास तत्तथा // 20 // एवं सामायिकस्यार्थेऽप्यशक्तो गुरुभक्तितः / ज्ञानकार्यमसौ लेभे कालतः केवलश्रियम् // 21 // इति गाथार्थः // 11/7 / / (6) चण्डरूद्रोदाहरणम् कथानकं चैवं दृश्यते-चण्डरुद्राभिधानोऽभूदाचार्योऽतिबहुश्रुतः / ज्ञानादिपञ्चधाऽऽचाररत्नरत्नाकरोपमः // 1 // असमाचारसंलोकसंज्वलत्कोपवाडवः / संक्लेशपरिहाराय गच्छपायें स्म तिष्ठति // 2 // विहरग्श्च समायात उज्जयिन्यां कदाऽप्यसौ / विविक्तोद्यानदेशे च तस्थौ गच्छस्य