________________ 291 परिशिष्टम्-६ जलाथित्वं तदाश्रयत वापिकाम् // 4 // ततः केचित् तदाकर्ण्य वापीमेव समाश्रिताः / भूयांसस्त्ववधी/तन्मृगतृष्णां ययुः प्रति // 5 // ततो जलमनासाद्य ते विनाशमुपागताः / वापी समाश्रिता ये तु बभूवुस्ते कृतार्थकाः // 6 // वापीतुल्योऽत्र विज्ञेयो गुरुगच्छो गुणालयः / धर्मार्थिनस्तु काकाभाश्चारित्रं जलसन्निभम् // 7 // मृगतृष्णासरस्तुल्या गुरुगच्छाद् बहिःस्थितिः / तच्छिक्षादायको ज्ञेयो गीतार्थस्तत्कृपापरः // 8 // चारित्रापात्रतां प्राप्ताः काकवत् केऽपि कुग्रहात् / गुरुगच्छबहिर्वासं संश्रिता ये तपस्विनः // 9 // अल्पास्तु केऽपि सद्बोधाच्चारित्रे पात्रतां गताः / काका इवैव ये धन्या गुरुगच्छमुपाश्रिताः // 10 // इति गाथार्थः // 11/38 // (8) तैलपात्रि बभूव नगरे क्वापि कोऽपि भूपालपुङ्गवः / श्रमणोपासकग्रामग्रामणीः करुणापरः // 1 // परिवारो निजस्तेन नागरोऽपि बहुर्जनः / जनितो जिनधर्मस्थः स्थायिभावो दयादिषु / / 2 / / किंतु श्रेष्ठिसुतः कोऽपि कथञ्चिन्नोपशान्तवान् / कुग्रहग्राहसंग्रस्तभावो भावितवांश्च सः // 3 // हिंसाऽपि धर्म एव स्याद दुःखिनां दुःखमोचनात् / प्रापणाच्च सुखश्रीणां कर्तुं शक्या च सा यतः // 4 // सैव युक्ता ततः कर्तुं नो दानादि यतस्तकत् / अर्थाधीनं स च प्रायो दुर्लभो दुर्व्ययस्तथा // 5 // अप्रमादपरं जैनं शासनं तु निरर्थकम् / अशक्यं ह्यप्रमत्तत्वं कर्तुमित्यप्यमन्यत // 6 / / श्रेष्ठिपुत्रस्य तस्यासावप्रमादविदूषिणः / पार्थिवो बोधनार्थाय चकारोपायमीदृशम् // 7 // यक्षाभिधानकं छात्रं कुशलं जिनशासने / प्रेषयामास तद्गेहे हस्ते दत्त्वा वरं मणिम् // 8 // राजशिक्षानुसारेण तेनोक्तं श्रेष्ठिनन्दन ! यथा देशान्तरीयोऽहमत्यर्थं राजवल्लभः / / 9 / / नृपस्य भिन्नबोधस्य बोधनार्थं समुद्यतः / तुल्यबोधावहं त्वं च नान्योऽत्र नगरेऽस्ति नौ // 10 // इत्यादिविविधालापान् कुर्वता प्रतिवासरम् / छात्रेण श्रेष्ठिपुत्रस्य प्रेमोत्पादितमात्मनि // 11 // ततो विश्रंभितस्यैवं वणिक् सूनोरपश्यतः / तेन छात्रेण तद् रत्नं न्यस्तं तद्रत्नभाजने // 12 / / सुन्यस्तं तत्र तत् कृत्वा गत्वा च नृपसन्निधौ / यक्षच्छात्रो यथावृत्तं वृत्तान्तं तं न्यवेदयत् // 13 // नृपोऽप्याज्ञापयल्लोके प्रहतोद्दामडिंडिमम् / यथा भो मुद्रिकारत्नं भ्रष्टं नष्टं च भूपतेः // 14 // ततोऽर्पयतु येनाप्तमित्येवमपि घोषिते / यदा नाप्तं तकद् राज्ञा तदाहूतः पुरीजनः // 15 // उक्ताश्च तेन भोः पौरा मदीयाध्यक्षसंयुताः / गवेषयत तत्सम्यक् प्रतिगृहमिह द्रुतम् // 16 / / क्रमेण चेक्षमाणैस्तैस्तद् रत्नमवलोकितम् / तस्यैव श्रेष्ठिपुत्रस्य गेहे माणिक्यभाजने // 17 // ततो राजापकारीति गृहीतो दण्डपाशिकैः / आघातं नेतुमारब्धो वधायासौ वणिक्सुतः // 18 // अवादित् तानसौ दोष शुद्धिमत्र करोम्यहम् / तेऽप्यूचुर्नास्ति ते शुद्धिर्वधादन्या दुरात्मनः // 19 // अथोवाच स तानेवमनवद्योऽपि यद्यहम् / हन्ये तथापि राजानं तावद् विज्ञापयाम्यहो // 20 // ततः सोऽभ्यर्थयामास यक्षच्छात्रं यथा मयि / विज्ञापय नृपं मित्र ! यथासौ देव ! दण्ड्यताम् // 21 //