Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan
View full book text
________________ 289 289 / परिशिष्टम्-६ (5) माषतुषदृष्टान्तः - कथानकसंप्रदायश्चैवम् - बभूव कश्चिदाचार्यो गुणरत्नमहानिधिः / श्रुतमध्वथिशिष्यालिसेव्यमानक्रमाम्बुजः // 1 // सूत्रार्थपाथसां दाने महाम्भोद इवाश्रमः / सङ्घादिकार्यभाराणां निस्तारे धुर्यसन्निभः // 2 // तस्यैवान्योऽभवद् भ्राता विशिष्टश्रुतवर्जितः / स्वेच्छया स्थाननिद्रादेः कर्ता स्वार्थपरायणः // 3 / / तत्र सूरिः क्वचित् कार्ये श्रान्तः सन्मुग्धबुद्धिभिः / अज्ञातावसरैः शिष्यैर्व्याख्यानं कारितः किल // 4 // ततोऽसौ श्रान्तदेहत्वाद व्याख्यायामक्षमत्वतः। चित्तखेदं जगामाथ चिन्तयामास चेदृशम् // 5 // धन्योऽयं पुण्यवानेष मद्भ्राता निर्गुणो यतः / सुखमास्ते सुखं शेते पारतन्त्र्यविवर्जितः // 6 / / वयं पुनरधन्या ये स्वगुणैरेव वश्यताम् / परेषां प्रापिताः स्थातुं सुखेन न लभामहे // 7 // एवं चिन्तयता तेन निबद्धं कर्म सूरिणा / ज्ञानावरणमत्युग्रं ज्ञानावज्ञानिमित्ततः / / 8 / / नालोचितं च तत् तेन ततो मृत्वा दिवं गतः / ततोऽप्यसौ च्युतः क्वापि सत्कुले जन्म लब्धवान् // 9 // कालेन साधुसंपर्कात् बुद्धोऽसौ जिनशासने / सद्गुरूणां समीपेऽथ प्रवव्राज विरागतः // 10 // ततोऽसौ सूरिपादान्तेऽधीते सामायिकं श्रुतम् / उदीर्णं च तकत् तस्य कर्म जन्मान्तरार्जितम् // 11 // तस्योदयान्न शक्नोति ग्रहीतुं पदमप्यसौ / प्रपठन्नप्यविश्रामं बहुमानयुतोऽपि सन् // 12 // ततः सूरिरशक्तं तं पाठे ज्ञात्वा तपोधनम् / सामायिकश्रुतस्यार्थं तं संक्षेपादपीपठत् // 13 // यथा मा रुष्य मा तुष्येत्येवमेव स भक्तितः / घोषयामास तत्रापि विस्मृतिस्तस्य जायते // 14|| ततो महाप्रयत्नेन संस्मृत्य किल कञ्चन / तत्रासौ घोषयामास तुष्टो माषतुषेत्यलम् // 15 / / ततस्तद्घोषणान्नित्यं माषतुषेत्यभिख्यया। ख्यातिं नीतो महात्मासौ बालिशैः क्रीडनापरैः // 16 / / अदोऽपि विस्मरत्येष तदा मोहात् तदा तकम् / न्यस्तचित्तमवाचं च हसन्तो बालका जगः // 17 // अहो माषतुषः साधुरेष मौनेन तिष्ठति। एवमुक्तः स तैने साधु भोः स्मारितं मम // 18 // ततोऽधीते तदेवासौ मन्यमानोऽत्यनग्रहम् / साधवस्तु यदा श्रुत्वा प्रेरयन्ति स्म चादरात // 19 // शिक्षयन्ति स्म तं साधो मा रुष्येत्यादि घोषय / ततः प्रमोदमापन्नो घोषयामास तत्तथा // 20 // एवं सामायिकस्यार्थेऽप्यशक्तो गुरुभक्तितः / ज्ञानकार्यमसौ लेभे कालतः केवलश्रियम् // 21 // इति गाथार्थः // 11/7 / / (6) चण्डरूद्रोदाहरणम् कथानकं चैवं दृश्यते-चण्डरुद्राभिधानोऽभूदाचार्योऽतिबहुश्रुतः / ज्ञानादिपञ्चधाऽऽचाररत्नरत्नाकरोपमः // 1 // असमाचारसंलोकसंज्वलत्कोपवाडवः / संक्लेशपरिहाराय गच्छपायें स्म तिष्ठति // 2 // विहरग्श्च समायात उज्जयिन्यां कदाऽप्यसौ / विविक्तोद्यानदेशे च तस्थौ गच्छस्य

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355