Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan
View full book text
________________ 1/5 परिशिष्टम्-५ 284 परिशिष्टम्-५ अभयदेवीया वृत्तौ अस्मिन् ग्रन्थे 'अन्ये तु' इत्यादिना उट्टङ्किता प्रस्तुतवृत्तिमताः // पुस्तक भाग-१ भाग-१ गाथा 21 5 अन्ये तु "तओ उ" पठन्ति-तत्र व्याख्या न च-नैव तकः पुनर्भवति जायते। 54 8 1/18 अन्ये त्वाहुः "भावेन-................ व्यवस्थाप्यत इति" 73 10 1/25 अन्ये त्वविभक्तिकनिर्देशे कृत्वा 'मो' निपात इति व्याख्यान्ति / 1/28 अत्र केचिदाहुः दिग्व्रत........ - 29 2/43 अन्ये तु मिथ्याचारलक्षणं (एवं) वदन्ति - "बाह्य. / / गाथा / / इति / 192 33 3/11 भाववुड्डीए' इत्यन्ये पठन्ति.... इति / 195 34 3/14 अन्ये त्वाहुः फलाधिक्यानुसारेण इति / 258 51 4/22 केचित् जिनानामपि इति पठन्ति / 412 89 6/46 सुपरिशुद्धः - अन्ये तु द्रव्यस्तवोऽप्येवं सुपरिशुद्धो ज्ञेय इत्येवं सम्बन्धयन्ति / 569 140 10/48 प्रव्राजितः रजोहरणासाधुवेषदानत इत्यन्ये / पुस्तक भाग-२ 27 146 11/22 अन्ये त्वाहुः ‘इभ्यस्य गृहागतस्य विंशोपकेनापि व्यवहारे-सत्कारे / 79 159 12/21 आवश्यिकीशब्दोच्चार इत्यन्ये / 80 159 12/22 नैषेधिकीशब्दोच्चार इत्यन्ये / ___197 15/25 अन्ये त्वाहुः प्रणिधानयोगयुक्तः समित्यादिभिरुपलक्षित एषः एवंविधश्चारित्राचारः। 285 216 16/49 अन्ये तु व्याख्यान्ति-नियम-अकरणनियमम-आसंसारं तदोषानासेवनात् परिशुद्धये-दोषविशुद्धये / 314 225 17/34 दोसपडियारणाए त्ति तत्र दोषनिषेधेनेत्यर्थः / 370 241 18/46 सूत्रार्थानुस्मरणत इति क्वचित् पाठः /

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355