________________ 1/5 परिशिष्टम्-५ 284 परिशिष्टम्-५ अभयदेवीया वृत्तौ अस्मिन् ग्रन्थे 'अन्ये तु' इत्यादिना उट्टङ्किता प्रस्तुतवृत्तिमताः // पुस्तक भाग-१ भाग-१ गाथा 21 5 अन्ये तु "तओ उ" पठन्ति-तत्र व्याख्या न च-नैव तकः पुनर्भवति जायते। 54 8 1/18 अन्ये त्वाहुः "भावेन-................ व्यवस्थाप्यत इति" 73 10 1/25 अन्ये त्वविभक्तिकनिर्देशे कृत्वा 'मो' निपात इति व्याख्यान्ति / 1/28 अत्र केचिदाहुः दिग्व्रत........ - 29 2/43 अन्ये तु मिथ्याचारलक्षणं (एवं) वदन्ति - "बाह्य. / / गाथा / / इति / 192 33 3/11 भाववुड्डीए' इत्यन्ये पठन्ति.... इति / 195 34 3/14 अन्ये त्वाहुः फलाधिक्यानुसारेण इति / 258 51 4/22 केचित् जिनानामपि इति पठन्ति / 412 89 6/46 सुपरिशुद्धः - अन्ये तु द्रव्यस्तवोऽप्येवं सुपरिशुद्धो ज्ञेय इत्येवं सम्बन्धयन्ति / 569 140 10/48 प्रव्राजितः रजोहरणासाधुवेषदानत इत्यन्ये / पुस्तक भाग-२ 27 146 11/22 अन्ये त्वाहुः ‘इभ्यस्य गृहागतस्य विंशोपकेनापि व्यवहारे-सत्कारे / 79 159 12/21 आवश्यिकीशब्दोच्चार इत्यन्ये / 80 159 12/22 नैषेधिकीशब्दोच्चार इत्यन्ये / ___197 15/25 अन्ये त्वाहुः प्रणिधानयोगयुक्तः समित्यादिभिरुपलक्षित एषः एवंविधश्चारित्राचारः। 285 216 16/49 अन्ये तु व्याख्यान्ति-नियम-अकरणनियमम-आसंसारं तदोषानासेवनात् परिशुद्धये-दोषविशुद्धये / 314 225 17/34 दोसपडियारणाए त्ति तत्र दोषनिषेधेनेत्यर्थः / 370 241 18/46 सूत्रार्थानुस्मरणत इति क्वचित् पाठः /