________________ 283 परिशिष्टम्-४ परिशिष्टम्-४ पञ्चाशकवृत्तिगत गद्योद्धरणानामकाराद्यनुक्रमः // गाथा पृष्ठ उद्धरणम् 2/17 23 वर्णकमाहुश्चन्दनम् / 1/49 धम्मो जेणुवईट्टो सो तस्स गुरु गिहि व समणो वा / 3/1 अम्मापिउसंतिए वद्धमाण-श्रीकल्पसूत्र-सूत्र-१०८ 3/47 सेत्स्यन् भव्यः / 2/2,11/40 19,150 आपत्स्वैक्लव्यकरमध्यवसानकरं सत्त्वम् / 3/27 धृति श्रद्धा सुखा विविदिषा विज्ञप्तिरिति तत्व-धर्मयोनयः / 3/48 शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसन्त्रासनसिंहनादः / ज्ञात्वा अभ्युपेत्यकरणं विरतिः / त.भा. पूर्णेऽपि स्तोककालावस्थानात्तीरितं भवति / 7/19 इतजन्तस्तारकादिषु 2/17 व्यपगतमालावर्णकविलेपनस्य 3/17 शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणाम: - प्रणिधानम् धर्मशास्त्रविधेये... हितकामैः / 6/45 89 माल्यारोपण-धूप-प्रदीप-चिति-चामराऽऽतपत्राणामर्हपूजासत्कारनिमित्तं त्यागजो धर्मः / 10/34 137 दुविहा मासा पण्णत्ता / धण्णमासा य कालमासा य 17/39 226 स्वार्थे ष्यञ् आतश्चोपसर्गः पीठिका-२ यः खलु सम्यग् बोधो हेयोपादेयवस्तुविषयगतः, ज्ञानावरणापरासा(गमा) ज्जीवस्य स उच्यते ज्ञानम् - 10/37 137 कप्पइ से पुव्वाउत्ते चाउलोयणे णो खलु पच्छाउत्ते भिलिंगसूवे श्रीकल्पसूत्र-सूत्र-२६६ 144 सुयं मे आउसंतेण. 13/35 174 गुर्वादिभ्यः शेषं भोक्तव्यम् / 15/39 निःशल्यस्य च व्रतित्वम् - निःशल्यो व्रती (तत्वा.७-१३) 12/14 157 तहमेयं भंते ! अवितहमेयं भंते !...श्रीकल्पसूत्र-सूत्र-१४ 25 पुष्प विकसने - पा.धा.११२२ ___32 लिङ्गमतन्त्रम् / 14/32 186 न दह्यतेऽग्नौ सुवर्ण न क्षीणम् / 4/1 229 201 2/25