Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan

View full book text
Previous | Next

Page 293
________________ 258 १९-तपोविधि-पञ्चाशकम् गाथा-४४ प्रार्थना याञ्चा तत्प्रधानं यच्चित्तं मनस्तेन तुल्यं समानं यत् तद् आरोग्यबोधिलाभादिप्रार्थनाचित्ततुल्यं / इति कृत्वा / इति गाथाद्वयार्थः // 43 // एवमनन्तरोक्तं तपो निर्निदानमिति व्यवस्थापितमथोपदिशन्नाह - जम्हा एसो सुद्धो, अणियाणो होइ भावियमईणं / तम्हा करेह सम्मं, जह विरहो होइ कम्माणं // 940 // 19/44 यस्मात् कारणात् ‘एसो त्ति' इदमनन्तरोक्तं तपः शुद्धं निर्दोषं भवति स्यात् / किंभूतं सदिति ? आह-अनिदानं प्रागुक्तयुक्त्या निदानवजितम् / केषामिदमेवंविधमिति ? आहभावितमतीनां सदागमवासितमानसानां तस्मात् कारणात् कुरुत विधत्त / एतदेवेति गम्यं सम्यग् भावशुद्ध्या / एतदेव व्यक्ततरमाह-यथा येन प्रकारेण विरहो विनाशो भवति जायते कर्मणां ज्ञानावरणादीनाम् / इह च विरहशब्देन श्रीहरिभद्राचार्यकृतता प्रकरणस्य सूचिता, विरहाङ्कत्वात् तस्येति गाथार्थः // 44 // // एकोनविंशतितमं तपोविधि पञ्चाशकं वृत्तितः समाप्तम् // 19 // समाप्ता चेयं शिष्यहितानाम्नी सितपटपटलप्रधानप्रावचनिक पुरुषप्रवरचतुर्दशशतसंख्याप्रकरणप्रबन्धप्रणायिसुगृहीतनामधेय श्रीहरिभद्रसूरिविरचितपञ्चाशकाख्यप्रकरणटीकेति // यस्मिन्नतीते श्रुतसंयमश्रियावप्राप्नुवत्यावपरं तथाविधम् / स्वस्याश्रयं संवसतोऽतिदुःस्थिते, श्रीवर्धमानः स यतीश्वरोऽभवत् / / 1 / / शिष्योऽभवत्तस्य जिनेश्वराख्यः, सरिः कतानिन्द्यविचित्रशास्त्रः / सदा निरालम्बविहारवर्ती, चन्द्रोपमश्चन्द्रकुलाम्बरस्य // 2 // अन्योऽपि वित्तो भुवि बुद्धिसागरः, पाण्डित्यचारित्रगुणैरनोपमैः / शब्दादिलक्ष्मप्रतिपादकानघग्रन्थप्रणेता प्रवरः क्षमावताम् // 3 // तयोरिमां शिष्यवरस्य वाक्याद्, वृत्तिं व्यधात् श्रीजिनचन्द्रसूरेः / शिष्यस्तयोरेव विमुग्धबुद्धिम्रन्थार्थबोधेऽभयदेवसूरिः // 4 // बोधो न शास्त्रार्थगतोऽस्ति तादृशो, न तादृशी वाक्पटुताऽस्ति मे तथा / न चास्ति टीकेह न वृद्धनिर्मिता, हेतुः परं मेऽत्र कृतौ विभोर्वचः // 5 //

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355