SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 258 १९-तपोविधि-पञ्चाशकम् गाथा-४४ प्रार्थना याञ्चा तत्प्रधानं यच्चित्तं मनस्तेन तुल्यं समानं यत् तद् आरोग्यबोधिलाभादिप्रार्थनाचित्ततुल्यं / इति कृत्वा / इति गाथाद्वयार्थः // 43 // एवमनन्तरोक्तं तपो निर्निदानमिति व्यवस्थापितमथोपदिशन्नाह - जम्हा एसो सुद्धो, अणियाणो होइ भावियमईणं / तम्हा करेह सम्मं, जह विरहो होइ कम्माणं // 940 // 19/44 यस्मात् कारणात् ‘एसो त्ति' इदमनन्तरोक्तं तपः शुद्धं निर्दोषं भवति स्यात् / किंभूतं सदिति ? आह-अनिदानं प्रागुक्तयुक्त्या निदानवजितम् / केषामिदमेवंविधमिति ? आहभावितमतीनां सदागमवासितमानसानां तस्मात् कारणात् कुरुत विधत्त / एतदेवेति गम्यं सम्यग् भावशुद्ध्या / एतदेव व्यक्ततरमाह-यथा येन प्रकारेण विरहो विनाशो भवति जायते कर्मणां ज्ञानावरणादीनाम् / इह च विरहशब्देन श्रीहरिभद्राचार्यकृतता प्रकरणस्य सूचिता, विरहाङ्कत्वात् तस्येति गाथार्थः // 44 // // एकोनविंशतितमं तपोविधि पञ्चाशकं वृत्तितः समाप्तम् // 19 // समाप्ता चेयं शिष्यहितानाम्नी सितपटपटलप्रधानप्रावचनिक पुरुषप्रवरचतुर्दशशतसंख्याप्रकरणप्रबन्धप्रणायिसुगृहीतनामधेय श्रीहरिभद्रसूरिविरचितपञ्चाशकाख्यप्रकरणटीकेति // यस्मिन्नतीते श्रुतसंयमश्रियावप्राप्नुवत्यावपरं तथाविधम् / स्वस्याश्रयं संवसतोऽतिदुःस्थिते, श्रीवर्धमानः स यतीश्वरोऽभवत् / / 1 / / शिष्योऽभवत्तस्य जिनेश्वराख्यः, सरिः कतानिन्द्यविचित्रशास्त्रः / सदा निरालम्बविहारवर्ती, चन्द्रोपमश्चन्द्रकुलाम्बरस्य // 2 // अन्योऽपि वित्तो भुवि बुद्धिसागरः, पाण्डित्यचारित्रगुणैरनोपमैः / शब्दादिलक्ष्मप्रतिपादकानघग्रन्थप्रणेता प्रवरः क्षमावताम् // 3 // तयोरिमां शिष्यवरस्य वाक्याद्, वृत्तिं व्यधात् श्रीजिनचन्द्रसूरेः / शिष्यस्तयोरेव विमुग्धबुद्धिम्रन्थार्थबोधेऽभयदेवसूरिः // 4 // बोधो न शास्त्रार्थगतोऽस्ति तादृशो, न तादृशी वाक्पटुताऽस्ति मे तथा / न चास्ति टीकेह न वृद्धनिर्मिता, हेतुः परं मेऽत्र कृतौ विभोर्वचः // 5 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy